भजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भजनम्, क्ली, (भज + भावे ल्युट् ।) भागः । सेवा । इति भजधातोर्भावे अनट्प्रत्ययेन निष्पन्नम् । “दारास्ते ये भजनसहायाः पुत्त्रास्ते ये तद्धनकायाः । धनमपि तद्वद्धरिभजनार्थं नो चेदेतत् सर्व्वं व्यर्थम् ॥” इति मोहमुद्गरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भजन¦ n. (-नं)
1. Service, adoration.
2. Possessing or enjoying carnally.
3. Sharing. m. (-नः) The sound of the conch. E. भज् to serve, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भजनम् [bhajanam], [भुज्-ल्युट्]

Sharing, dividing.

Possession.

Service, adoration, worship.

Waiting or attending upon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भजन/ भ m. N. of a prince VP.

भजन/ भ n. the act of sharing W.

भजन/ भ n. possession ib.

भजन/ भ n. ( ifc. )reverence , worship , adoration Prab. Sch. (also 647914 -ताf. with loc. Ca1n2. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सात्वत. Vi. IV. १३. 1. [page२-527+ २५]

"https://sa.wiktionary.org/w/index.php?title=भजन&oldid=503174" इत्यस्माद् प्रतिप्राप्तम्