सामग्री पर जाएँ

भञ्जक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भञ्जकः, त्रि, (भञ्ज् + ण्वुल् ।) भञ्जनकर्त्ता । भनक्ति यः इत्यर्थे भन्जधातोः कर्त्तरि णकप्रत्य- येन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भञ्जक¦ mfn. (-कः-का-कं) Who or what breaks, severes, divides, destroys, &c. E. भञ्ज् to break, ण्वुल aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भञ्जक [bhañjaka], a. (-ञ्जिका f.) [भञ्ज्-ण्वुल्] Breaking, dividing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भञ्जक mf( इका)n. who or what breaks or divides or destroys W.

भञ्जक m. a breaker (of doors) Kull.

भञ्जक m. Rubia Munjista L.

"https://sa.wiktionary.org/w/index.php?title=भञ्जक&oldid=288334" इत्यस्माद् प्रतिप्राप्तम्