भणित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणितम्, त्रि, (भण + क्तः ।) शब्दितम् । कथितम् । यथा, -- “श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् ।” इति गीतगोविन्दः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणित¦ mfn. (-तः-ता-तं) Sounded, spoken, uttered. E. भण to speak, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणित/ भ mfn. uttered , spoken , said , related Pan5cat. Vet. Gi1t.

भणित/ भ n. (also pl. )speech , talk , relation , description Vet. Gi1t.

"https://sa.wiktionary.org/w/index.php?title=भणित&oldid=288885" इत्यस्माद् प्रतिप्राप्तम्