भणिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणितिः, स्त्री, (भण्यते इति । भण + क्तिन् ।) वाक्यम् । इति भूरिप्रयोगः त्रिकाण्डशेषश्च ॥ (यथा, राजतरङ्गिण्याम् । ४ । ५४ । “नियन्त्रिता यद्भणितिस्तद्गुणोदीरणादियम् । अतिप्रसङ्गभङ्गात्तन्नेयत्तावाप्तितः पुनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणिति¦ स्त्री भण--क्तिन् ग्रहादित्वादिट्। कथने। गौडो-र्वीशकुलप्रशस्तिभणितेः” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणिति¦ f. (-तिः) Speech, speaking. E. भण् to speak, aff. क्तिन्, with the augment इट्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणिति/ भ f. speech , talk , discourse Ka1v. Ra1jat. Prata1p. ( w.r. णति)

"https://sa.wiktionary.org/w/index.php?title=भणिति&oldid=288890" इत्यस्माद् प्रतिप्राप्तम्