भण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्¦ r. 1st cl. (भणति) To sound, to utter articulate sound, to speak or say. With प्रति, to reply.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण् [bhaṇ], 1 P. (भणति, भणित)

To say, speak; पुरुषोत्तमे इति भणितव्ये V.3; Bk.14.16.

To describe; काव्यः स काव्येन सभामभाणीत् N.1.59.

To name, call.

To sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण् cl.1 P. ( Dha1tup. xiii , 4 ) भणति( pf. बभाण, 2. sg. बभणिथPa1n2. 6-4 , 121 Sch. ; aor. अभाणीत्Bhat2t2. ; fut. भणिष्यति, णिताGr. ; ind.p. भणित्वाPan5cat. ; inf. भणितुम्Gr. : Pass. भण्यतेBhP. ; aor. अभाणिBhat2t2. ) , to speak , say to( acc. with or without प्रति) Var. Das3. Pan5cat. ; to call , name (two acc. ) Vet. : Caus. भाणयति; aor. अबीभणत्, or अबभाणत्Siddh. Vop. (Prob. a later form of भन्.)

"https://sa.wiktionary.org/w/index.php?title=भण्&oldid=288904" इत्यस्माद् प्रतिप्राप्तम्