भदन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्तः, पुं, (भन्दते इति । भदि कल्याणे + “भन्दे- र्नलोपश्च ।” उणा० ३ । १३० । इति झच् । नलोपश्च ।) सौगतादिबुद्धः । इति हेमचन्द्रः ॥ मायादेवीमुतः । सुतेजः । पूजिते, त्रि । इत्युणा- दिकोषः ॥ (भदन्तः प्रव्रजितः । इत्युणादौ । ३ । १३० । सूत्रव्याख्यायां उज्ज्वलदत्तः । यथा, कथासरित्सागरे । ४९ । १७८ । “तत्रान्विष्य यथावत् तं भदन्तमभिगम्य च । परिचर्य्यापरो भक्त्या त्रीणि वर्षाण्यशेषतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्त¦ पु॰ भदि--भ्वच् नलीपः।

१ बोद्धभेदे।

२ पूजिते त्रि॰। उणादि॰

३ प्रव्रजिते उज्ज्वल॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्त¦ mfn. (-न्तः-न्ती-न्तं)
1. Reverend, venerable, worshipped or adored.
2. Brilliant, splendid. m. (-न्तः)
1. A Saugata, a Baudd'ha, a heterodox or sceptical philosopher.
2. A devotee, an ascetic. भदि to be happy or pleased, to shine, Una4di aff. झच्, and the nasal rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्तः [bhadantḥ], [Uṇ.3.13]

A term of respect applied to a Buddhist; भदन्त तिथिरेव न शुध्यति Mu.4.

A Buddhist mendicant (v. l. for भदत्त).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्त दाक, द्रSee. under भन्द्below.

भदन्त m. ( Un2. iii , 130 Sch. )a term of respect applied to a Buddhist , a Buddhist mendicant Var. Hcar. Katha1s.

भदन्त m. v.l. for भ-दत्तSee.

"https://sa.wiktionary.org/w/index.php?title=भदन्त&oldid=289154" इत्यस्माद् प्रतिप्राप्तम्