भद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रम्, क्ली, (भन्दते इति । भदि कल्याणे + “ऋज्रेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रेति ।” उणा ० । २ । २८ । इति रन् । निपात्यते च ।) मङ्गलम् । (यथा, ऋग्वेदे । २ । २६ । २ । “यजस्व वीर ! प्रविहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्य्ये ॥” यथा च कामन्दकीयनीतिसारे । १३ । १२ । “किरीटमणिचित्रेषु मूर्द्धसु त्राणसारिषु । नाकृत्वा विद्विषां पादं पुरुषो भद्रमश्नुते ॥”) मुस्तम् । काञ्चनम् । इति मेदिनी । रे, ७१ ॥

भद्रम्, क्ली, स्त्री, (भदि + रन् निपात्यते च ।) करणविशेषः । इति मेदिनी । रे, ७२ ॥ तत्तु विष्टिभद्रात्वेन प्रसिद्धमशुभदम् । इति ज्योतिषम् ॥

भद्रः, पुं, (भन्द ते इति भदि + रन् निपातितश्च ।) शिवः । स्वञ्जरीटः । वृषभः । कदम्बकः । करि- जातिविशेषः । इति मेदिनी । रे, ७० ॥ नव- शुक्लावलान्तर्गतजिनभेदः । रामचरः । सुमेरुः । इति हेमचन्द्रः ॥ स्नुही । इति राजनिर्घण्टः ॥ (चन्दनम् । तत्पर्य्यायो यथा, -- “श्रीखण्डं चन्दनं नस्त्री भद्रः श्रीस्तैलपर्णिकः । गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) साध्यमौलिकानां पद्धतिविशेषः । यथा, -- विष्णुर्नागः खिलपिलगूतैन्द्रो गुप्तः पालो भद्रः । इति कुलाचार्य्यकारिका ॥ (वसुदेवस्य पुत्त्र- भेदः । यथा, भागवते । ९ । २४ । ४७ । “सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव च । पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥” सरोवरविशेषः । यथा, मत्स्यपुराणे । ११२ । ४६ । “अरुणोदं मानसञ्च सितोदं भद्रसंज्ञितम् । तेषामुपरि चत्वारि सरांसि च वनानि च ॥” तृतीयमनोरुत्तमस्यान्तरे देवगणभेदे बहुवच- नान्तोऽयम् । यथा, भागवते । ८ । १ । २४ । “वशिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥” स्वायम्भुवमन्वन्तरे विष्णोर्दक्षिणागर्भजात तुषित- नामकदेवगणभेदः । यथा, भागवते । ४ । १ । ६-७ । “तां कामयानां भगवानुवाह यजुषां पतिः । तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान् ॥ तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ॥ इध्मः कविर्विभुः स्वाह्रः सुदेवो रोचनो द्विषट् ॥” पर्व्वतविशेषः । यथा, ब्रह्माण्डपुराणे । भुवन- कोषे । ४० अध्याये । “अरक्षः शिखिरौतश्च सको वैदूर्य्यपर्व्वतः । कपिलः पिङ्गलो भद्रः सुरसश्च महाचलः ॥” एकादशद्वापरजातो महेश्वरस्य ऋषिमूर्त्त्यव- तार विशेषः । यथा, ब्रह्माण्डे । २७ अध्याये । “एकादशद्वापरे तु व्यासस्तु त्रिवृषो यदा । तदाप्यहं भविष्यामि गङ्गाद्वारे युगान्तिके ॥ भद्रो नाम महातेजास्तत्रापि मम पुत्त्रकाः । भविष्यन्ति महात्मानो सुवृत्ता वेदपारगाः ॥”)

भद्रः, त्रि, (भन्दते इति । भदि कल्याणे रन् । निपात्यते च ।) श्रेष्ठः । साधुः । इति मेदिनी । रे, ७२ ॥ (यथा, पञ्चतन्त्रे । १ । २६ । “भद्र ! कण्टक ! अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छमवतीर्य्य स्थितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्र नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।25।2।3

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

भद्र पुं।

वृषभः

समानार्थक:उक्षन्,भद्र,बलीवर्द,ऋषभ,वृषभ,वृष,अनडुह्,सौरभेय,गो

2।9।59।2।2

त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा। उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥

अवयव : वृषभस्कन्धदेशः

पत्नी : गौः

जन्य : सद्योजातवृषभवत्सः,वृषभवत्सः

 : महावृषभः, वृद्धवृषभः, आरब्धयौवनवृषभः, वृषभवत्सः, तारुण्यप्राप्तवृषभः, साण्डवृषभः, नासारज्जुयुक्तवृषभः, दमनार्थं_कण्ठारोपितकाष्ठवाहः, युगवाह्यवृषभः, युगेयुगवाह्यवृषभः, शकटवाह्यवृषभः, धुरन्धरवृषभः, एकामेव_धुरन्धरः, धुरीणश्रेष्ठः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्र¦ न॰ भदि--रक् नि॰ नलोपः।

१ मङ्गले उणा॰

२ मुस्तके

३ स्वर्णे च मेदि॰। ज्योतिषोक्ते बवादितः सप्तमे करणेस्त्री न॰।

४ महादेवे

५ वृषे

६ खञ्जने

७ कदम्बे

८ हस्ति-जातिभेदे

९ वलदेवे

१० रामचरभेदे पु॰ मेदि॰।

११ सुमेरु-शैले पु॰ हेमच॰

१२ स्नुहीवृक्षे च पु॰ राजनि॰। ज्योति-षोक्तासु

१३ द्वितीयासप्तमीद्वादशीतिथिषु च स्त्री।

१४ साधौ

१५ श्रेष्ठे च त्रि॰ मेदि॰।

१६ देवदारुणि पु॰।

१७ कृष्णभगिन्यां स्त्री
“रामं मां भद्रया सह” ति॰ त॰। [Page4637-a+ 38]

१८ मध्यदेशभेदे पु॰ वृ॰ स॰

१४ अ॰ कूर्मविभागे दृश्यम्।

१९ वसुभेदेवपुत्रभेदे पु॰ भाग॰

९२ ।

४ ।

२५ श्लो॰।

२० तुषितदेवगण-भेदे भाग॰

४ ।

१ ।

८ ।

२१ वैश्रवणपत्न्यां स्त्री॰ भा॰

१८

९ अ॰।

२२ सोमस्य दुहितरि उतथ्यपत्न्यां स्त्री भा॰ अ॰

१५

४ अ॰।

२३ रौद्राश्वस्य कन्याभेदे हरिवं॰

३६ अ॰।

२४ नटभेदे पु॰हरिवं॰

१५

० अ॰।

२५ भारतवर्षस्थे नदीभेदे स्त्रीमार्कपु॰

५९ अ॰। विष्टिभद्रायाः सर्वकार्य्येवर्जनप्रतिप्रसवादिकं मु॰ चि॰ पी॰ धा॰ दर्शितं यथा
“अयोगे सुयोगोऽपि चेत् स्यात् तदानीमयोगं निहत्यैष-सिद्धिं तनोति। परे लग्नशुद्ध्या कुयोदिनाशं दिनार्द्धो-त्तरं विष्टिपूर्वं च शस्तम् (

१ )। शुक्ले पूर्वार्द्धेऽष्टमीपञ्च-दश्योर्भद्रैकादश्यां चतुर्थ्यां परार्द्धे। कृष्णेऽन्त्यार्द्धेस्यात् तृतीयादशम्योः पूर्वे भागे सप्तमीशम्भुतिथ्योः (

२ )। पञ्चद्व्यद्रिकृताष्टरामरसभूयामादिघट्यः शरा विष्टेरास्यमसद्गजेन्दुरसरामाद्यश्विवाणाब्धिषु। यामेष्वन्त्यघटीत्रयंशुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्द्धजा शुभकरीरात्रौ तु पूर्वार्द्धजा (

३ )। कुन्भकर्कद्वये मर्त्ये स्रर्गेऽब्जेऽजा-त्रयेऽलिगे। स्त्रीधनुर्{??}कनक्रे धी भद्रा तत्रैव तत्-फलम् (

४ )” मू॰।
“अथावश्यकशुभकृत्ये कालान्तरप्रतीक्षाऽयोग्यतायांपरिहारमाह विष्टिपूर्वं विष्टिर्भद्रा तत्पूर्वं तदादि व्य-तीपातादिकं दिनार्द्धोत्तरं मध्याह्नादनन्तरं शस्तं प्राहुःअर्थान् मध्याह्न यावत्कालो निषिद्धः
“विष्टिरङ्गारकश्चैव व्यतीपातश्च वैधृतिः। प्रत्यरं जन्मनक्षत्रं मध्याह्नात्परतः शुभम्” इति तेनैवोक्तत्वात् (

१ )। अथ भद्रा निषिद्धेतिपूवमुक्तं तदधुना प्रस्तावात् तन्निषिद्धकालं शालिनीच्छन्द-साह शुक्ले इति। शुक्लपक्षे अष्टम्यां पूर्णिमायाञ्चपूर्वार्द्धे भद्रा भवति एकादश्यां चतुर्थ्यां चोत्तद्धरार्द्धेभद्रा। अथ कृष्णे कृष्णपक्षे तृतीयायां दशम्यां चान्त्यार्द्धेउत्तरार्द्धे भद्रा स्यात् सप्तम्यां शम्भ तिथौ चतृर्दश्याञ्चपूर्वे भागे पूर्वार्द्धे भद्रा स्यात् पूर्वे इति पूर्वादिभ्यो नवभ्योवेति स्मिनभावपक्षे रूपम्। अष्टम्यादीनां तिथीनां गत-भोग्यघटिकायोगार्द्धं भद्राप्रमाणमिति यावत्
“तिथे-र्गतैष्यैक्यदलं तन्मानं करणं भवेत्” वोपदेवोक्तेः
“तिथ्य-र्द्धभागं सर्वेषां करणानां प्रकल्पयेत्” इति सूर्य्यसिद्धा-न्वोक्तेश्च। उक्तञ्च दीपिकायाम् तृतीयादशमीशेषे तत्प-ञ्चन्योस्तु पूर्वतः। कृष्णे विष्टिः सिते तद्वत्तासां परतिथि-ष्वपि” बहस्पतिना तु स्पष्टमुक्तम्।
“सिते चतुर्थ्यामन्त्या-[Page4637-b+ 38] र्धमष्टम्याद्यार्द्धमेव च। एकादश्या परार्द्धे तु पूर्वार्द्धंपूर्णशीतगौ। कृष्णे तृतीयान्त्यार्द्धं हि सप्तम्याद्यार्द्ध-मेव च। दशम्यामुत्तरार्द्धं तु चतुर्दश्यर्द्धमादितः। वि-ष्ट्याख्योऽयं महादोषः कथितोऽत्र समस्तगः। तदानीं कृत-तत्कम कर्त्रा सह विनश्यति” इति। पूर्णशीतगौ पूर्णिमा-याम्। रत्नकोशे प्रत्येकं भद्रानामानि
“हंसी नन्दिन्यपिच त्रिशिराः सुमुखी करालिकाचैव वैकृतिरौद्रमुखी चचतुर्मुखी विष्टयः क्रमशः”। चतुर्थ्यादितिथिसम्बन्धिभद्रानामामाभिधानं नामसादृश्येन कलतारम्यसूच-नार्थम्। भद्रास्वरूपं रत्नमालायाम्
“उद्बद्धोद्भटतरपी-डिताऽतिकृष्णा दंष्ट्रोग्रा पृषुहनुगण्डदीर्घनासा। कार्य्य-घ्नीहुतबहबहुलं समुद्निरन्ती विश्वान्तः पतति समन्ततोऽत्रविष्टिरिति” (

२ )। अथ चतुर्थ्यादितिथिषु भद्रायामुखपुच्छ-विभागादिकं शार्दूलविक्रीडितेनाह। पञ्चेति चतुर्थ्यादितिथीनां क्रमशः पञ्चादिप्रहरेषु शराः पञ्च नाड्यःआदिमा विष्टेर्भद्राया आस्यं मुखं यथा चतुर्थ्याः पञ्चम-प्रहरे, आदिभूता पञ्च धट्यो भद्रामुखम् एवमष्टम्या द्वि-तीयप्रहरे, एकादश्याः सप्तमप्रहरे, पौर्णमास्याश्चतुर्थ-प्रहरे, तृतीयाया अष्टमप्रहरे, सप्तम्यास्तृतीयप्रहरे,भद्रामुखमित्यर्थः तद् भद्रायामुखमसदशुभमित्यर्थः अथपुनश्चतुर्थ्यादितिथीनां क्रमेण गजादिप्रहरेषु अन्त्यम्अन्ते भवमन्त्यं दिगादिभ्यो यदिति यत् घटीत्रयंपुच्छं पुच्छसंज्ञं तच्छुभकरं समस्तकार्य्येष्वित्यर्थः। यथाचतुर्थ्या अष्टमप्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छम एव-मष्टम्याः प्रथमप्रहरस्य, एकादश्याः षष्ठप्रहरस्य, पूर्णि-मायास्तृतीयप्रहरस्य, तृतीयायाः सप्तमप्रहरस्य, सप्तम्याद्वितीयप्रहरस्य, दशम्याः पञ्चमप्रहरस्य, चतुर्दश्याश्चतुर्थप्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छमित्यर्थः। यदाह गुरुः
“भूतदस्रस्वराम्भोधिवसुवह्न्यङ्गरूपकाः। यामेष्वेषुक्रमादास्य भवेत तिथ्यर्द्धविष्टिष्विति”। व्यवहारसमुच्चये
“दशम्यामष्टम्यां प्रथमघटिकापञ्चकपरं हरिद्युः सप्तम्यांद्विदश

१२ घटिकान्ते त्रिघटिकम्। तृतीयाराकायां स्वयम

२० घटिकाभ्यः परभवं शुभं विष्टेः पुच्छं शिवतिथिचतुर्थ्यास्तुविरमे” इति। हरिद्युरेकादशी राका पूर्णिमा। ननुभद्रा देवतेत्यभिधीयते तस्याः पुच्छकथनात्तु पशुत्वसिद्धि-र्दृश्यते देवता च कथं पशुर्भवितुमर्हति। सत्यंदैत्येन्द्रैर्देवेषु पराजितेषु रुद्रस्य ज्वालामालाकुसनेत्रालोकितदेहात् देवी भद्रासंज्ञा मुखपुच्छादिमत्येव[Page4638-a+ 38] उत्पन्ना दैत्यान् जघान यदुक्तं श्रीपतिना दैत्यैन्द्रैःसमरेऽमरेषु विजितेष्वीशः क्रुधा दृष्टवान् स्व-ङ्कायं किल निर्गता स्वरमुखी लाङ्गूलिनी च त्रिपात्। विष्टिः सप्तभुजा मृगेन्द्रगलका क्षानोदरी प्रेतगा दै-त्यघ्नी मुदितैः सुरैस्तु करणप्रान्ते नियुक्ता सदेति”। भद्राकृत्यमाह वसिष्ठः
“बधबन्धविषाग्न्यस्त्रच्छेदनीच्चा-टनादि यत्। तुरङ्गमहिषोष्ट्रादि कर्म विष्ट्यान्तु सि-द्ध्यति। न कुर्य्यान् मङ्गलं विष्ट्यां जीवितार्थी कदा-चन। कुर्वन्नज्ञस्तदा क्षिप्रं तत् सर्वं नाशतां व्रजेत्”। तत्राङ्गविभागः फलञ्च कश्यपसंद्वितायाम्
“मुखेपञ्च गले त्वेका वक्षस्येकादश स्मृताः। नाभौ-चतस्नः षट् कट्यां तिस्रः पुच्छे तु नाडिकाः। का-र्य्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता। कट्यामुत्मत्ततानामौ च्युतिः पुच्छेध्रुवी जयः”। अयञ्च भद्राङ्गविभागोनाडीनां त्रिंशतोन्यूनाधिकत्वे तु त्रैराशिकेन मुखा-दीनामङ्गानां विभागज्ञानं यथा यदि नाडी त्रिंशताइदमुक्तमङ्गपरिमाणं इष्टपरिमाणेन किमिति त्रैराशिकम्एवं सति उक्ताङ्गपरिमाणं भद्राभोगमितघटीभिःसङ्गुण्यं त्रिंशता भाज्यं लब्धसमोऽङ्गविभागः। तत्रमुखादिकाशा रत्नमालायाम्
“जलशिखिशशिरक्षःशर्वकीनाशवायुत्रिदशपतिककुप्सु प्रोक्तमास्यं हि विष्टेः। नियतमृषिभिराशासंख्यया प्रक्रमेण स्फुटमिह परिहार्य्यंमङ्गलेष्वेतदेव”। जलं वरुणः कीनाशा यमः शुक्लचतुर्थ्याउत्तरार्द्धे पश्चिमदिशि भद्रामुखं तच्चाशासंख्यक्रमेणपञ्चमे प्रहरे भवति अर्थादेव भद्रायाः प्रहरचतष्टयाधिकस्थितभावादन्मे एव घटिकात्रयं पुच्छं ततोऽ-ष्टम्यां द्वितीयप्रहरेऽनेन प्रकारेण आग्नेय्यां दिशि-मुखं मुखाच्च प्राक् पुच्छमिति प्रथमप्रहरान्त एवपुच्छघटिका इत्येवं सर्वास्वपि भद्रातिथिष्ववगन्तव्यंप्रयोजनमपि तत्रैव
“मनुवसुमुनितिथियुगदशशिवगुण-संख्यासु तिथिषु पूर्वस्याः। आयाति विष्टिरेषा पृष्ठेशुभदा पुरस्त्वशुभेति” तदेतदात्ययिककार्य्यस्यासम्मवे सतिमुखदिक्संमुखयात्रानिषेधकमवधेयम्। ग्रन्थान्तरेअन्यदप्युक्तम्।
“असिते सर्पिणी ज्ञेया सिते विष्टिस्तुवृश्चिकी। सर्पिण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेवच”। अथ परिहारमाह तथेति विष्टिस्तिथ्यपरार्द्धजातिय्युत्तरार्द्धे संभूता वासरे दिवसे यदि स्याद् भद्रातदा शुभकरी तेनैव प्रकारेण तिथिपूर्वार्द्धजा भद्रा[Page4638-b+ 38] रात्रौ चेत् स्यात् तदा शुभा शुभकरो स्यात्। उक्तञ्च
“रात्रिभद्रा यदाह्नि स्याद् दिवा भद्रा यदा निशि। न तत्र भद्रादोषः स्यात् सा भद्रा भद्रदायिनी” इति। रात्रिभद्रा तिथ्य त्तरार्द्धोद्भवा दिवाभद्रा तिथिपूर्वार्द्धो-द्भवा अमुमर्थं स्पष्टमाह गुरुः।
“निशि पूर्वार्द्धजा विष्टि-र्दिवा चापरतः शुभा। क्रमागता तु या विष्टिः सैवहालाहलोपमा” इति। लल्लीऽपि
“दिवा परार्द्धजाविष्टिः पूर्वार्द्धोत्या यदा निशि। तदा विष्टिः शुभायेति क-मलासनभाषितम्”। ब्रह्मसिद्धान्तेऽपि
“दिवा परार्द्धजाविष्टिर्विष्टिरेव दिवानिशोः। सा त्याज्या त्वन्यथा विष्टिःसर्वकर्मशुभप्रदा”। मनु यत् तु नारदकश्यपादिभि-रुक्तम्।
“करणानि षबादीनि शुभसंज्ञानि षट्क्रमात्। क्रमायाता क्रमायाता विष्टिर्नेष्टा तु मङ्गले”। अत्रक्रमायाता दिवारात्रिक्रमायाता दिवाभद्रा रात्रौरात्रिभद्रा च दिवेत्यर्थः। एवं सति द्विविधाया अपिभद्रायादोषवत्त्वोक्तेः पूर्वोक्तपरिहाराभिधानमयुक्तम् उ-च्यते इदमेव क्रमायातेति वचनं ज्ञापकमुक्तार्थस्यअन्यथा सामान्यतो भद्राद्वये इत्युक्ते द्विविधभद्राया दोष-वत्त्वसिद्धेरनर्थकमिदं स्यात्तस्माच्छुमकार्य्याणां भद्रा-रूपदुष्टदिनप्यतिरिक्तकालप्रतीक्षाऽयोग्यत्वे तदैव कार्य्यंन दुष्टदिने अयधेनोपपत्तौ बाधो न न्याथ्य इतिन्यायात् वचनस्य निषेध एव तात्पर्य्याच्च। षवश्य-कर्त्तव्यस्य तु शुभकर्मणः कालान्तरप्रतीक्षामसहमान-स्यैवमादिपरिहारमाश्रित्य दुष्टदिने कृतिरुचितैव वि-ष्टिरङ्गारकश्चैवेत्यपि परिहार एतत्पर एवेत्यलं पल्ल-वितेन। अथ भद्रानिवासं तत्फलञ्चानुष्टुभाह (

३ )। कु-म्भेति अब्जे चन्द्रमसि कुम्भद्वये कुम्भमीनस्थे कर्कद्वयेकर्कसिंहराशिस्थिते सति भद्रा मर्त्ये मनुव्यलोके तिष्ठति। अथाजात्त्रये मेषवृषमिथुनस्थितेऽलिगे वृश्चिकस्थिते चन्द्रेस्वर्गे भद्रा तिष्ठति। कन्याधनुस्तुलामकरराशिस्थितेऽधःपाताललीके भद्रा तिष्ठति। अथ भद्रा तत्रैव मर्त्यस्वर्गपातालेषु फलं ददातीत्यपवादद्वारा प्रयोजनमुक्तंभवति। उक्तञ्च
“मेषोक्षकौर्पमिथुने घटसिंहमीनकर्कषुचापमगतौलिसुतासु चन्द्रे। स्वर्मर्त्यनागनगरीः क्रमशःप्रयाति विष्टिः फलान्यपि ददाति हि तत्र देशे” इति। भूपालवल्लभे
“कन्थातुलामकरधन्विषु नागलोके मेषालि-वैणिक ऋषषु सुरालये स्यात्। पाठीनसिंहघटकर्कटकेषुमर्त्ये चन्द्रे वदन्ति मुनयस्त्रिविधां हिविष्टिम्” (

४ ) बी॰ धा॰[Page4639-a+ 38] भद्रशब्दात् परिवापणे (मुण्डने)ऽर्थे गम्ये डाच्। कृञोऽ-नुप्रयोगः सक्षादा॰ स॰। भद्राकरोति माङ्गल्यं मुण्डनेनसस्करोतीत्यर्थः सि॰ कौ॰। एवं मद्रशब्देऽपि बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्र¦ mfn. (-द्रः-द्रा-द्रं)
1. Happy, prosperous, lucky, propitious.
2. Best, excellent.
3. Pure, pious, virtuous. n. Subst. (-द्रं)
1. Prosperity, fortune, happiness. (Adv.) Happy, well, right. n. (-द्रं)
1. A fragant grass, (Cyperus.)
2. Gold.
3. Iron or steel. nf. (-द्रं-द्री) One of the astrological periods called Karanas, the seventh; also called Vishti, regarded as an unlucky period. m. (-द्रः)
1. A name of SI4VA
2. A wagtail.
3. A bull.
4. A heap, a multitude.
5. A description of elephant, one of four classes into which they are divided.
6. Mount Me4ru.
7. One of the nine persons termed Suklabalas by the Jainas.
8. A title of reverential address.
9. A hypocrite. f. (-द्रा)
1. The Ganges of heaven.
2. The ichneumon plant: see राम्ना
3. Indigo.
4. Asclepias pseudosarsa.
5. A shrub, (Pœderia fœtida.)
6. A medicinal plant, commonly Kayap'hal.
7. A name of the second, seventh, and twelfth days of the lunar fortnight.
8. A female Sakti4 or deity of the Jainas.
9. One of the four divisions of the Ganges, according to the Pura4nas, that which flows to the northern Kuru.
10. A tree, (Gme- lina arborea.)
11. A cow.
12. Turmeric.
13. Dear.
14. Hypocritical.
15. Head, chief.
16. A term of respect used in addressing ladies. E. भदि to happy, Una4di aff. रन् and the nasal rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्र [bhadra], a. [भन्द्-रक् नि˚ नलोपः Uṇ.2.28]

Good, happy, prosperous.

Auspicious, blessed; as in भद्रमुख.

Foremost, best, chief; पप्रच्छ भद्रं विजितारिभद्रः R.14. 31.

Favourable, propitious; भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः Ṛv.1.89.8.

Kind, gracious, excellent, friendly, good; often used in voc. sing. in the sense of 'my good sir', or 'my good friend', 'my good lady', 'my dear madam'.

Pleasant, enjoyable, lovely, beautiful; न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव Pt.1.181.

Laudable, desirable, praiseworthy.

Beloved, dear.

Specious, plausible, hypocritical.

Skilful, expert; भद्रो$स्मि नृत्ये कुशलो$स्मि गीते Mb.4. 11.8.

द्रम् Happiness, good fortune, welfare, blessing, prosperity; भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय Māl.1.3; 6.7; त्वयि वितरतु भद्रं भूयसे मङ्गलाय U.3.48; oft. used in pl. in this sense; सर्वो भद्राणि पश्यतु; भद्रं ते 'god bless you', 'prosperity to you'.

Gold.

A fragrant grass.

Iron, steel.

The seventh Karaṇa.

द्रः A bullock.

A species of wag-tail.

A term applied to a particular kind of elephants.

An impostor, a hypocrite; Ms.9.258.

N. of Śiva.

An epithet of mount Meru.

The Devadāru tree.

A kind of Kadamba. (भद्राकृ means 'to shave'; भद्राकरणम् shaving). -Comp. -अङ्गः an epithet of Balarāma. -अश्वः N. of a Dvīpa. -आकार, -आकृति a. of auspicious features. -आत्मजः a sword. -आश्रयः the sandal tree.

आसनम् a chair of state, splendid seat, a throne.

a particular posture in meditation.-ईशः an epithet of Śiva. -एला large cardamoms.-कपिलः an epithet of Śiva. -कल्पः N. of the present age; Buddh. -कान्तः a beautiful lover or husband.-कारक a. propitious. -काली N. of Durgā; जयन्ती मङ्गला काली भद्रकाली कपालिनी Durgāpūjāmantra; भद्रकाल्यै पुरुषपशु- मालभतापत्यकामः Bhāg.5.9.12. -काष्ठम् the tree called Devadāru. -कुम्भः a golden jar filled with water from a holy place, particularly from the Ganges (esp. used at the consecration of a king). -गणितम् The construction of magical diagrams. -गौरः N. of a mountain; Mark. P. -घटः, -घटकः a vessel from which a lottery is drawn -दारु m., n. a sort of pine. -नामन्m.

a wag-tail.

the wood-pecker. -निधिः certain vessels of copper etc. fashioned for gifts; एवं तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोपयुक्ते Vāman P. -नृपतिः a gracious king.

पीठम् a splendid seat, chair of state, throne; औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् Rām.2.14.34; उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् R.17.1.

a kind of winged insect. -बलनः an epithet of Balarāma. -मुख a. 'of an auspicious face', used as a polite address, 'good sir', 'gentle sir'; Ś.7; ततो भद्रमुखात्राहं स्थास्ये स्थाणु- रिवाचलः Mark. P. (-खी) good lady; V.2. -मुस्तकः (-मुस्ता) Cyperus Rotunda (Mar. नागरमोथा). -मृगः an epithet of a particular kind of elephant. -रेणुः N. of Indra's elephant. -वर्मन् m. a kind of jasmine.-वाच् f. a kind or friendly speech. -विराज् N. of a metre; ओजे तपरौ जरौ गुरुश्चेन् म्सौ जूगौ भद्रविराट् V. Ratna.-शाखः an epithet of Kārtikeya. -श्रयम्, -श्रियम् sandalwood. -श्रीः f. the sandal tree. -सोमा an epithet of the Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्र mf( आ)n. blessed , auspicious , fortunate , prosperous , happy RV. etc.

भद्र mf( आ)n. good , gracious , friendly , kind ib.

भद्र mf( आ)n. excellent , fair , beautiful , lovely , pleasant , dear ib.

भद्र mf( आ)n. good i.e. skilful in( loc. ) MBh. iv , 305

भद्र mf( आ)n. great L.

भद्र mf( आ)n. (with नृपतिm. a good or gracious king Ya1jn5. ; with कान्तm. a beautiful lover or husband Pan5cat. ; with दिश्f. the auspicious quarter i.e. the south MBh. ; with वाच्f. kind or friendly speech BhP. ; voc. m. and f. sg. and pl. भद्र, द्रे, द्राः, often in familiar address = my good sir or lady , my dear or my dears , good people Mn. MBh. etc. )

भद्र m. (prob.) a sanctimonious hypocrite Mn. ix , 259 ( v.l. द्र-प्रे-क्षणिकैः)

भद्र m. a partic. kind of elephant R. (also N. of a world elephant ib. )a bullock L.

भद्र m. a water wagtail Var. (See. -नामन्)

भद्र m. Nauclea Cadamba or Tithymalus Antiquorum L.

भद्र m. N. of शिवL.

भद्र m. of mount मेरुL.

भद्र m. of a class of gods( pl. )under the third मनुBhP.

भद्र m. of a people( pl. ) AV.Paris3.

भद्र m. of one of the 12 sons of विष्णुand one of the तुषितdeities in the स्वायम्भवमन्व्-अन्तरBhP.

भद्र m. (with जैनs) of the third of the 9 white बलs L.

भद्र m. of a son of वसु-देवand देवकी(or पौरवी) BhP. Katha1s.

भद्र m. of a son of कृष्णBhP.

भद्र m. of a son of उपचारुमत्Buddh.

भद्र m. of an actor Hariv.

भद्र m. of a friend of बाणVa1s. , Introd.

भद्र m. (with Buddhists) N. of a partic. world

भद्र m. N. of various plants(= अनन्ता, अपरिजाता, कृष्णा, जीवन्ती, नीली, रास्नाetc. ) L.

भद्र m. N. of a metre Col.

भद्र m. of the 2nd , 7th and 12th days of the lunar fortnight W.

भद्र m. of the 7th movable करण( s.v. ; See. also 2. भद्रा-करण)

भद्र m. of a form of दुर्गाVP.

भद्र m. of a goddess Pan5car.

भद्र m. of a Buddhist deity L.

भद्र m. of a शक्तिHcat.

भद्र m. of दाक्षायणीin भद्रेश्वरCat.

भद्र m. of a विद्या-धरीR.

भद्र m. of a सुरा-ङ्गनाSin6ha7s.

भद्र m. of a daughter of सुरभिR.

भद्र m. of a wife of वसु-देविHariv. Pur.

भद्र m. of the wife of वैश्रवणMBh.

भद्र m. of a daughter of सोमand wife of उतथ्यib.

भद्र m. of a daughter of रौद्राश्वand the अप्सरस्घृताचीHariv.

भद्र m. of a काक्षीवतीand wife of व्युषिताश्वMBh.

भद्र m. of a daughter of मेरुand wife of भद्रा-श्वBhP.

भद्र m. of a daughter of श्रुत-कीर्तिand wife of कृष्णBhP.

भद्र m. of various rivers ( esp. of one described as rising on the northern summit of मेरुand flowing through उत्तरकुरुinto the northern ocean) Pur.

भद्र m. the celestial Ganges L.

भद्र m. of a lake Hcat.

भद्र n. prosperity , happiness , health , welfare , good fortune (also pl. ) RV. etc. ( भद्रं तस्यor तस्मै, prosperity to him! Pa1n2. 2-3 , 73 ; भद्रं तेor वःoften used parenthetically in a sentence = " if you please " , or to fill up a verse ; भद्रम् उपलाह्, happiness to you , O stones! S3a1ntis3. ; भद्रम्with कृand dat. , to grant welfare to , bless RV. )

भद्र n. gold L.

भद्र n. iron or steel L.

भद्र n. kind of Cyperus(= -मुस्त) L.

भद्र n. a partic. posture in sitting Cat.

भद्र n. a partic. करणL. (See. f. )

भद्र n. a partic. mystic sign AgP.

भद्र n. a partic. part of a house Nalac.

भद्र n. N. of various सामन्s A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of दक्षिणा and a तुषित God. भा. IV. 1. 7-8.
(II)--a son of पौरवी and Vasudeva. भा. IX. २४. ४७. [page२-528+ २५]
(III)--a son of Vasudeva and देवकी. भा. IX. २४. ५४.
(IV)--a son of कृष्ण and कालिन्दी; and full of prowess; went with the वृष्णिस् to बाण's city, शोणितपुर. भा. X. ६१. १४; ६३. 3.
(V)--a kingdom in मध्यदेश. Br. II. १६. ४२.
(VI)--a northern kingdom. Br. II. १६. ४८; १८. ४६.
(VII)--a दानव. Br. III. 6. 6.
(VIII)--an elephant; the vehicle of Bali. Br. III. 7. ३२८.
(IX)--(also सुप्रतीक) a नाग and a vehicle of वरुण (विष्णु-वा। प्।). Br. III. 7. ३३०; वा. ६९. २१२, २१४.
(X)--a son of जाम्बवती and कृष्ण. Br. III. ७१. २४९; वा. ९६. २४१.
(XI)--a son of रुक्मिणी and कृष्ण. M. ४७. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHADRA I : A king of Cedi who fought on the Pāṇḍava side. Karṇa killed him. (Karṇa Parva, Chapter 56, Verse 48).


_______________________________
*4th word in right half of page 108 (+offset) in original book.

BHADRA II : One of the four elephants which, from Pātāla, support the world. (See Aṣṭadiggajas).


_______________________________
*5th word in right half of page 108 (+offset) in original book.

BHADRA III : Son of Sraddhā, daughter born to Svāyam- bhuva Manu by his wife Śatarūpā. Sraddhā had the following sons: Śubha, Prasāda, Maitrīputra, Abhaya, Dayātmaja, Śāntija, Bhadra, Muda, Tuṣṭija Smaya, Puṣṭija and Yoga. (Bhāgavata, Caturtha Skandha)


_______________________________
*6th word in right half of page 108 (+offset) in original book.

BHADRA IV : A yakṣa, one of the ministers of Kubera. He had to be born as a lion on account of the curse of sage Gautama.


_______________________________
*7th word in right half of page 108 (+offset) in original book.

BHADRA V : People of the kingdom of Bhadragaṇa are generally called Bhadras. It is stated in the Sabhā Parva that the Kṣatriya princes of Bhadragaṇa present- ed lots of money in connection with the Rājasūya yajña of Yudhiṣṭhira.


_______________________________
*8th word in right half of page 108 (+offset) in original book.

BHADRA VI : A maharṣi, son of Pramati, and father of Upamanyu.


_______________________________
*9th word in right half of page 108 (+offset) in original book.

BHADRA VII : A son born to Śrī Kṛṣṇa of Kālindī. (Bhāgavata, Daśama Skandha).


_______________________________
*10th word in right half of page 108 (+offset) in original book.

BHADRA X : See Vidūṣaka.


_______________________________
*7th word in left half of page 109 (+offset) in original book.

BHADRA(M) : A kingdom in ancient India. The Kṣa- triya princes of Bhadram gave costly presents to Dharmaputra at the Rājasūya Yāga (Sabhā Parva, Chapter 52, Verse 14). Karṇa, in the course of his digvijaya (conquest of countries) subjugated this king- dom. (Vana Parva, Chapter 254.)


_______________________________
*8th word in left half of page 109 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्र न.
एक साम का नाम, पञ्च.ब्रा. 5.1.19 सा.वे. 1.462 पर।

"https://sa.wiktionary.org/w/index.php?title=भद्र&oldid=503181" इत्यस्माद् प्रतिप्राप्तम्