भद्रपदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रपदा, स्त्री, (भद्रं पदमासाम् ।) भाद्रपदा । पूर्ब्बभाद्रपदोत्तरभाद्रपदानक्षत्रम् । इत्यमर- टीकायां रायमुकुटः ॥ (यथा, बृहत्संहि- तायाम् । ९ । २ । “नगा तु पवनयाम्यां नलानिपैतामहात् त्रिभास्तिस्रः । गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रपदा¦ स्त्री ब॰ व॰ भद्रस्य वृषस्येव पदं यासाम्। पूर्वोत्तर-माद्रपदासु रायमु॰। तत्र जातः अण् उत्तरपदवृद्धिः। भद्रपाद तज्जाते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रपदा¦ f. (-दा) A name given to the 26th and 27th lunar asterisms: see भाद्रपदा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रपदा/ भद्र--पदा f. N. of the 3rd and 4th lunar asterisms Var. etc. (also n. ; 648383 दा-योगm. N. of ch. of भट्टो-त्पल's Comm. on VarBr2S. )

"https://sa.wiktionary.org/w/index.php?title=भद्रपदा&oldid=503184" इत्यस्माद् प्रतिप्राप्तम्