भयंकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयंकर [bhayaṅkara], a. = भयकर q. v. (-रः) A kind of owl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयंकर/ भय--ं-कर mf( ई)n. terrible(648589 अम्ind. ) MBh. Ka1v. etc.

भयंकर/ भय--ं-कर m. a kind of small owl L.

भयंकर/ भय--ं-कर m. a kind of falcon L.

भयंकर/ भय--ं-कर m. N. of one of the विश्वेदेवाःMBh.

भयंकर/ भय--ं-कर m. of various persons ib. Katha1s. Lalit.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAYAṄKARA I : A prince of the country of Sauvīra. He was a dependant of Jayadratha. It was this Bhayaṅ- kara who followed Jayadratha with his flag when he was trying to kidnap Pāñcālī. Arjuna killed him. (Chapter 265 and 271, Vana Parva, M.B.).


_______________________________
*8th word in right half of page 128 (+offset) in original book.

BHAYAṄKARA II : A sanātana Viśvadeva. (Chapter 91, Anuśāsana Parva, M.B.).


_______________________________
*9th word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भयंकर&oldid=503190" इत्यस्माद् प्रतिप्राप्तम्