सामग्री पर जाएँ

भयङ्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयङ्करम्, त्रि, (भयं करोतीति । भय + कृ + “मेघर्त्तिभयेषु कृञः ।” ३ । २ । ४३ । इति खच् । मुम्च ।) भयजनकम् । तत्पर्य्यायः । भैरवम् २ दारुणम् ३ भीषणम् ४ भीष्मम् ५ घोरम् ६ भीमम् ७ भयानकम् ८ प्रतिभयम् ९ । इत्यमरः । १ । ७ । २० ॥ भयावहम् १० । इति हेम- चन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । १४ । ८६ । “वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ॥”) पुं, डुण्डुलपक्षी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयङ्कर वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।2।1

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयङ्कर¦ पु॰ भयं करोति कृ--खच् मुम् च।

१ मयजनके

२ रस-भेदे

३ डुण्डुलविहगे च पुंस्त्री॰ स्त्रियां ङीष्। भा॰ व॰

३५ अ॰ उदा॰

४ विश्वदेवगणभेदे पु॰ भा॰ अनु॰

९१ अ॰।

५ कुमारानुचरमातृभेदे स्त्री ङीप् भा॰ श॰

४७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयङ्कर¦ mfn. (-रः-रा-रं) Fearful, formidable, frightful. E. भय fear, कृ to make, खच् aff.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAYAṄKARA I : A prince of the country of Sauvīra. He was a dependant of Jayadratha. It was this Bhayaṅ- kara who followed Jayadratha with his flag when he was trying to kidnap Pāñcālī. Arjuna killed him. (Chapter 265 and 271, Vana Parva, M.B.).


_______________________________
*8th word in right half of page 128 (+offset) in original book.

BHAYAṄKARA II : A sanātana Viśvadeva. (Chapter 91, Anuśāsana Parva, M.B.).


_______________________________
*9th word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भयङ्कर&oldid=434105" इत्यस्माद् प्रतिप्राप्तम्