भयमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयमान m. N. of a man RV. i , 100 ; 17 ( Sa1y. ; accord , to Anukr. the author of RV. i , 100 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhayamāna is, according to Sāyaṇa, the name of a man in one hymn of the Rigveda,[१] which is ascribed by the Anukramaṇī (Index) to his authorship. The interpretation is, however, uncertain.

  1. i. 100, 17. Cf. Muir, Sanskrit Texts, 12, 266.
"https://sa.wiktionary.org/w/index.php?title=भयमान&oldid=474109" इत्यस्माद् प्रतिप्राप्तम्