भयानक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानकः, पुं, (बिभेत्यस्मादिति । भी + “आनकः शीङ्भियः ।” उणा० । ३ । ८२ । इति आनकः ।) व्याघ्रः । राहुः । रसविशेषः । इति मेदिनी । के, २०५ ॥ स तु शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः । तस्य लक्षणं यथा, -- “भयानको भयस्थायिभावः कालाधिदैवतः । स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ अनुभावोऽत्र वैवर्ण्यं गद्गदस्वरभाषणम् । प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ जुगुप्सावेगसंमोहसंत्रासग्लानिदीनताः । शङ्कापस्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः ॥” उदाहरणं यथा, -- “नष्टं बर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥

भयानकः, त्रि, (भी + आनकः ।) भयङ्करः । इत्यमरः । १ । ७ । २० ॥ (यथा, भगवद्- गीतायाम् । ११ । २७ । “वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।1।6

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

भयानक वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।1।6

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक¦ पु॰ बिभेत्यस्मात् भी--आनक।

१ व्याघ्रे

२ राहौ

३ रसभद च मेदि॰।

४ मयङ्करे त्रि॰।

५ भीतेः अपादानेअमरः। तद्रसलक्षणादि सा॰ द॰ उक्तं यथा
“भयानको भयस्थायिभावः कालाधिदैवतः। स्त्री-नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः। यस्माद् उत्-पद्यते भीतिस्तदत्रालम्बनं मतम्। चेष्टा घोरतरास्तस्यभवेद्दीपनं पुनः। अनुभावोऽत्र वैवर्ण्यं गद्गदस्वर-भाषणम्। प्रलयस्त्रेदरोमाञ्चकम्पदिक्प्रेक्षणादयः। जुगुप्सावेग मोहसंत्रासग्लानिदीनताः। शङ्काप-स्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक¦ mfn. (-कः-की-कं) Frightful, formidable, terrific. n. (-कं) Terror. m. (-कः)
1. RA4HU or the personified ascending node.
2. A tiger.
3. One of the nine sentiments in poetry, or the sentiment of terror, as excited by poetical or dramatic composition. E. भी to fear, आनक Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक [bhayānaka], a. [विभेत्यस्मात्, भी-आनक्; Uṇ.3.82] Fearful, horrible, terrible, frightful; किमतः परं भयानकं स्यात् U.2; Śi.17.2; दंष्ट्राकरालानि भयानकानि Bg.11.27.

कः A tiger.

N. of Rāhu.

The sentiment of terror, one of the eight or nine sentiments in poetry; भयानको भयस्थायिभावः कालाधिदैवतः S. D.; see under रस.-कम् Terror, fear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयानक mf( आ)n. (prob. fr. भयानfor भयमान)fearful , terrible , dreadful , formidable MBh. Ka1v. etc.

भयानक n. terror (?) W.

भयानक m. the sentiment of , terror (as one of the 9 रसs in poetical or dramatic composition) Sa1h. Prata1p. etc.

भयानक m. a tiger L.

भयानक m. राहुor the ascending node personified L.

"https://sa.wiktionary.org/w/index.php?title=भयानक&oldid=503193" इत्यस्माद् प्रतिप्राप्तम्