भयावह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयावहः, त्रि, (आवहतीति । आ + वह् + अच् । भयस्यावहः इति ।) भयङ्करः । इति हेमचन्द्रः ॥ (तथा, भगवद्गीतायाम् । ३ । ३५ । “श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् । स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयावह¦ त्रि॰ भयमावहति आ + वह--अच्

६ त॰। भय-कारके हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयावह¦ mfn. (-हः-हा-हं) Formidable, fearful. E. भय fear, वह् to bear, aff. अच् and आङ् prefixed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयावह/ भया mfn. bringing feer or danger , formidable , fearful , S3vetUp. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=भयावह&oldid=290703" इत्यस्माद् प्रतिप्राप्तम्