भर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरः, पुं, (भरतीति । भृ + पचाद्यच् ।) अति- शयः । इत्यमरः । १ । २ । ६९ ॥ (यथा, गीत- गोविन्दे । ४१ । “पीनपयोधरभारभरेण हरिं परिरभ्य सरा- गम् ॥” भारः । यथा, भागवते । १ । ३ । २३ । “एकोनविशे विंशतिमे वृष्णिषु प्राप्य नामनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥”) भरणकर्त्तरि, त्रि । (यथा, ऋग्वेदे । १० । १०० । २ । “भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये ॥” “भराय सर्व्वेषां पोषकाय ।” इति तद्भाष्ये सायनः ॥ संग्रामः । यथा, ऋग्वेदे । ४ । ३८ । ५ । “उत स्मैनं वस्त्रमथिं न त्रायु मनुक्रोशन्ति क्षितयो भरेषु ॥” “भरेषु संग्रामेषु ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर पुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।1।5

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर¦ पु॰ भृ--अप्।

१ अतिशये। कर्त्तरि अच।

२ मरणकर्त्तरि त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर¦ Adv. n. (-रं) Much, excessive. Noun. m. (-रः) A measure of weight, two thousand Palas. mfn. (-रः-रा or री-रं) Who or what cherishes, upholds, supports, &c. E. भृ to cherish, अप् aff.; or with घञ् aff. भार, q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर [bhara], a. [भृ-अप्] Bearing, granting, supporting, &c. (at the end of comp.).

रः A burden, load, weight; खुरत्रये भरं कृत्वा Pt.1. 'supporting himself on his three hoofs'; फलभरपरिणामश्यामजम्बू &c. U.2.2; भरव्यथा Mu. 2.18; Ki.11.5.

A great number, large quantity, collection, multitude; धत्ते भरं कुसुमपत्रफलावलीनाम् Bv.1. 94,54; Śi.9.47.

Bulk, mass.

Excess; ततो भक्ति- श्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् Sivamahimna 1; निर्व्यूढसौहृद- भरेति गुणोज्ज्वलेति Māl.6.17; शोभाभरैः संभृताः Bv.1.13; कोपभरेण Gīt.3.

A particular measure of weight.

Theft, taking away.

Attacking, a battle (Ved.).

A hymn or song of Praise.

Pre-eminence, excellence; न खलु वयसा जात्यैवायं स्वकार्यसहो भरः V.5.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर mf( आ)n. ( भृ)bearing , carrying , bringing

भर mf( आ)n. bestowing , granting

भर mf( आ)n. maintaining , supporting (mostly ifc. ; See. ऋतम्-, कुलम्-, देहम्-, वाजम्-भ्and c. )

भर m. ( ifc. f( आ). )the act of bearing or carrying etc.

भर m. carrying away or what is carried away , gain , prize , booty RV. AV.

भर m. war , battle , contest ib.

भर m. a burden , load , weight (also a partic. measure of weight = भारSee. L. ) Hariv. Ka1v. etc. ( acc. with कृ, to place one's weight , support one's self Hit. )

भर m. a large quantity , great number , mass , bulk , multitude , abundance , excess Ka1v. Katha1s. etc. (648672 रेणind. and 648672.1 रात्ind. in full measure , with all one's might Ka1d. )

भर m. raising the voice , shout or song of praise RV.

भर n. du. (with इन्द्रस्य, or वसिष्ठस्य)N. of 2 सामन्s A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=भर&oldid=290738" इत्यस्माद् प्रतिप्राप्तम्