भरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरणम्, क्ली, (भ्रियतेऽनेनेति । भृ + करणे ल्युट् ।) वेतनम् । भृतिः । इति मेदिनी । णे, ६८ ॥ (भृ + भावे ल्युट् ।) पोषणम् । यथा, -- “भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥” इति दायभागः ॥

भरणः, पुं, (भरतीति । भृ + ल्यु ।) भरणीनक्षत्रम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण नपुं।

वेतनम्

समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण

2।10।38।2।2

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥

वृत्तिवान् : वेतनोपजीविः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण¦ न॰ भृ--भावकरणादौ ल्युट्।

१ वेतने

२ पोषणे

३ धारणेच। अश्विन्यवधिके द्वितीये

४ नक्षत्रे शब्दर॰

५ घोषक-लतायाञ्च स्त्री ङीप्। नक्षत्रभेदे पु॰ मेदि॰। तस्यायोग-तारादिकम् अश्लेषाशब्दे उक्तम् सा च राशिचक्रस्य

४० अं-शोत्तरं

१३ ।

२० कलाविकलात्मिका। उग्रगणान्तर्गता-अधोमुखन्तर्गता च। भरणेन हरति भस्त्रादि॰ ष्ठन् भर-णिक वेतनेन हारिणि त्रि॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण¦ n. (-णं)
1. Cherishing, maintaining, nourishing, supporting.
2. Wages, hire.
3. The constellation Bharan4i
4. f. (-णी)
1. The name of the second lunar asterism, containing three stars, (Musca,) and figured by the pudendum muliebre.
2. A creeper, commonly Gho- sha
4. E. भृ to nourish, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण [bharaṇa], a. (-णी f.) [भृ-ल्यु, ल्युट् वा] Bearing, maintaining, supporting, nourishing.

णम् The act of nourishing, maintaining or supporting; प्रजानां विनयाधानाद्रक्षणाद्भर- णादपि (स पिता) R.1.24; पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् Ś.7.33.

(a) The act of bearing or carrying. (b) Wearing, putting on; भरणे हि भवान् शक्तः फलानां महतामपि Rām.7.76.32.

Bringing or procuring.

Nutriment.

Hire, wages. -णः The constellation Bharaṇī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण mf( ई)n. bearing , maintaining L.

भरण m. N. of a नक्षत्र(= भरणी) L.

भरण n. the act of bearing (also in the womb) carrying , bringing , procuring RV. etc.

भरण n. wearing , putting on Gi1t.

भरण n. maintaining , supporting , nourishing MBh. Ka1v. etc.

भरण n. wages , hire MBh.

"https://sa.wiktionary.org/w/index.php?title=भरण&oldid=290776" इत्यस्माद् प्रतिप्राप्तम्