भरण्यभुज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण्यभुज् वि।

मूल्येन_कर्मकरः

समानार्थक:भरण्यभुज्,कर्मकर

3।1।19।1।1

भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः। अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण्यभुज्¦ त्रि॰ भरण्यं वेतनं भुङ्क्ते भुज—क्विप्। वैत-निके कर्मकरे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण्यभुज्¦ mfn. (-भुक्) A labourer, a hireling, one who works for hire. E. भरण्य wages or hire, भुज् to eat, aff. क्विप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरण्यभुज्/ भरण्य—भुज् m. " receiving wages " , a hireling , servant , labourer L.

"https://sa.wiktionary.org/w/index.php?title=भरण्यभुज्&oldid=508626" इत्यस्माद् प्रतिप्राप्तम्