भरतखण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरतखण्डम् क्ली, भारतवर्षान्तर्गतकुमारिका- खण्डम् । यथा, -- “कुमारिकेति विख्याता यस्या नाम्ना प्रकथ्यते । इदं कुमारिकाखण्डं चतुर्वर्गफलप्रदम् ॥ यथा कृतावनीयश्च नानाग्रामादिकल्पना । इदं भरतखण्डञ्च यया सम्यक् प्रकल्पितम् ॥” इति स्कान्दे कुमारिकाखण्डे भूसंस्थितिनामा- ध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरतखण्ड¦ कुमारिकाखण्डे
“कुमारिकेति विख्याता यस्यानाम्ना प्रकथ्यते। इदं कुमारिकाखण्डं चतुर्वर्गफल-व्रदम्। यथा कृतावनीयञ्च नानाग्रामादिकल्पना। [Page4643-a+ 38] इदं भरत{??}ण्ड{??} मया सम्यक् प्रकल्पितम्” स्कन्दपु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरतखण्ड/ भरत--खण्ड n. N. of a part of भरत-वर्ष(= कुमारिका) L.

"https://sa.wiktionary.org/w/index.php?title=भरतखण्ड&oldid=290871" इत्यस्माद् प्रतिप्राप्तम्