भरतखण्डम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरतखण्डम् क्ली, भारतवर्षान्तर्गतकुमारिका- खण्डम् । यथा, -- “कुमारिकेति विख्याता यस्या नाम्ना प्रकथ्यते । इदं कुमारिकाखण्डं चतुर्वर्गफलप्रदम् ॥ यथा कृतावनीयश्च नानाग्रामादिकल्पना । इदं भरतखण्डञ्च यया सम्यक् प्रकल्पितम् ॥” इति स्कान्दे कुमारिकाखण्डे भूसंस्थितिनामा- ध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=भरतखण्डम्&oldid=153946" इत्यस्माद् प्रतिप्राप्तम्