भरतवाक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरतवाक्य/ भरत--वाक्य n. " speech of -Bh भरत-वर्ष" N. of the last verse or verses of a play (preceded almost always by the words तथा-पी-दम् अस्तु भरत-वाक्यम्)

भरतवाक्य/ भरत--वाक्य n. N. of ch. of R. vii , and PadmaP. iv.

"https://sa.wiktionary.org/w/index.php?title=भरतवाक्य&oldid=290953" इत्यस्माद् प्रतिप्राप्तम्