सामग्री पर जाएँ

भरत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरत्¦ mfn. (-रन्-रन्ती-रत्) Upholding, supporting, having, cherishing. E. भृ to cherish, शतृ aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरत् mfn. bearing , carrying etc. RV. etc.

भरत् m. pl. N. of the military caste Ta1n2d2Br.

"https://sa.wiktionary.org/w/index.php?title=भरत्&oldid=291027" इत्यस्माद् प्रतिप्राप्तम्