भरद्वाज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरद्वाजः, पुं, (द्वाभ्यां जायते इति । जन् + डः । ततः पृषोदरादित्वात् द्वाजः सङ्करः । भ्रियते मरुद्भिरिति । भृ + अप् । भरः । भरश्चासौ द्बाजश्चेति कर्म्मधारयः ।) मुनिविशेषः । स च उतथ्यपत्न्यां ममतायां बृहस्पतिवीर्य्याज्जातः । तस्य जन्मविवरणं यथा । “ततोऽस्य वितथे पुत्त्रजन्मनि पुत्त्रार्थिने मरुत्सोमयाजिने दीर्घ- तमसा पार्ष्ण्यपास्ताद्बृहस्पतिवीर्य्यादुतथ्यपत्नी- ममतासमुत्पन्नो भरद्बाजाख्यो नाम पुत्त्रो मरु- द्भिर्दत्तः । अस्यापि नामनिर्वचनश्लोकः पठ्यते । ‘मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ! । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥’ इति । भरद्वाजश्च तस्य वितथे पुत्त्रजन्मनि मरुद्भिर्दत्तो वितथसंज्ञामवाप ॥” * ॥ अस्य टीका । वितथे अर्थ सति । अत्रैवमितिहासः । बृहस्पते- रग्रजस्योतथ्यस्य ममताख्या पत्नी गर्भिण्यासीत् । तस्यां बृहस्पतिः कामाभिभूतो वीर्य्यं व्यसृजत् । तच्च गर्भं प्रविशद्गर्भस्थेन स्थानसङ्कोचभयात् पार्ष्णिप्रहारेणापास्तं बहिः पतितमपि अमोघ- वीर्य्यतया बृहस्पतेर्भरद्वाजनामपुत्त्रोऽभूत् । गर्भस्थश्च बृहस्पतिना तस्मादेवापराधादन्धो भवेति शप्तो दीर्घतमा नामाभवत् । तत्र भर- द्वाजनामनिरुक्तिपरः तत्पित्रोर्विवादकरोऽयं श्लोको देवैः पठितः । हे मूढे ममते द्बाजं द्वाभ्यामावाभ्यां जातमिमं पुत्त्रं त्वं भर रक्ष । एवं बृहस्पतिनोक्तेव ममता तमाह हे बृह- स्पते ! द्वाजं द्बाभ्यां जातमिममेकाकिनी किमि- त्यहं भरिष्यामि । त्वमिमं भरेति परस्परमुक्त्वा तं पुत्त्रं त्यक्त्वा यस्मात् पितरौ ममताबृहस्पती ततो यातौ । ततो भरद्वाजाख्योऽयम् । पाठा- न्तरे एवं विवदमानौ । यद्दुःखात् यन्निमि- त्ताद् दुःखात् पितरौ यातावित्यर्थः । तदेवं ताभ्यां त्यक्तो मरुद्भिर्भृतः । मरुत्सोमाख्येन च यागेनाराधितैर्मरुद्भिस्तस्य वितथे पुत्त्र- जन्मनि सति दत्तत्वाद्बितथसंज्ञाञ्चावाप । इति बिष्णुपुराणे ४ अंशे १९ अध्यायः ॥ * ॥ (द्वादशद्बापरेऽसावेव व्यासः । यथा, देवीभाग- वते । १ । ३ । २९ । “एकादशेऽथ त्रिवृषो भरद्वाजस्ततःपरम् । त्रयोदशे चान्तरिक्षो धर्म्मश्चापि चतुर्द्दशे ॥” यथा च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “रोगाः कार्श्यकरा वलक्षयकरा देहस्य चेष्टाहराः दृष्टा इन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडा- कराः । धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात् प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम् ॥ तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै- र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन् । त्वं योग्यो भगवन् ! सहस्रनयनं याचस्व लब्धं क्रमा- दायुर्व्वेदमधीत्य यं गदभयाम्मुक्ता भवामो वयम् ॥”) पक्षिविशेषः । भारुइ इति भाषा । तत्पर्य्यायः । व्याघ्राटः २ । इत्यमरः । २ । ५ । १५ ॥ भर- द्वाजकः ३ । इति शब्दरत्नावली ॥ (गोत्रभेदः । यथा, मनौ । “शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा । भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥” इत्यादि गोत्रशब्दे द्रष्टव्यम् ॥ भृ + शतृ । भरत् + वाजः । संभ्रियमाणहविर्लक्षणान्नेयज- मानादौ, त्रि । यथा, ऋग्वेदे । १ । ११६ । १८ । “यदयातं दिवोदासाय वर्त्तिर्भरद्वाजायाश्विना हयन्ता ॥” “भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यज- मानाय ।” इति तद्भाष्ये सायनाचार्य्यः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरद्वाज पुं।

भरद्वाजपक्षी

समानार्थक:व्याघ्राट,भरद्वाज

2।5।15।3।2

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरद्वाज¦ पु॰ ज्येष्ठस्य भ्रातुरुतथ्यस्य पत्न्यां ममतायां वृह-स्पतिना जनिते मुनिभेदे। तदुत्पत्तिकथा विष्णु पु॰

४ अं॰

१९ अ॰। भाग॰

९ ।

२० अ॰। द्वाजशब्दे

३७

९५ पृ॰ तन्निरुक्ति-रुक्ता। भा॰ अनु॰

९३ अ॰ अन्यथा निर्वचनमुक्तं यथा
“भरेऽसुतान् भरेऽशिष्यान् भरे देवान् भरे द्विजान्। भरे भार्य्या भरद्वाजं भरद्वाजोऽस्वि शोभने!”।
“प्रजा वैवाजस्ता एष विभर्त्ति यद्बिभर्त्ति तस्याद्भरद्वाज इतिश्रुत्यनुसारेण खनामाह
“भरे इति अशिष्यान् शासितु-मयोग्यानपि राचसान् शत्रूंश्च वशेकृत्य करुणया पाल-यामि तथा असुतान् अपुत्रानुदासीनानपि दीनानदीनान्पालयामि भार्य्यां भार्य्येति पुत्रभृत्यादेरुपलक्षणम् ईदृ-ग्विवोऽन्योऽपि वाजं वेगं शत्रूणां साहसमन्नं वाभरेत्स पृथिवीवत् सर्वं तहोन्नप्रदश्च भवतीति तस्मा-[Page4643-b+ 38] दहमपि तथास्मीत्यर्थः। भरे द्वाजमिति च्छेदे तु द्वाभ्यांजातं सङ्करजमित्यर्थः ननु
“माता भस्त्रा पितुः पुत्रो येनजातः स एव सः” इति स्मृतेश्चर्मकोशतुल्या मातेत्यतःसर्वोप्येकज एवेति नास्ति कश्चिद् द्वाजः न हि द्वाभ्यांरेतःसेकाभ्यामेको जायत इति सम्भवति सत्यम् आहव-नीयादीनामपि संस्कारवतां सर्वेषां द्विविधं जन्म यो-नितः संस्कारतश्च तत्र सङ्करोऽन्यस्माज्जातोऽन्येनस्वपुत्र इति बुद्ध्या संस्कृत इति स एव द्वाजः द्विर्जायतइति द्विर्जोऽन्यः द्वाभ्यां स्त्रीपुरुषाभ्यां जायत इत्यर्थःद्वाजादयो निपात्यन्ते तत एव द्वाजा अपि सन्तीति
“वशी वशं नयसि एकजात! त्वमिति” मन्त्रे मन्योःसंकल्पस्य एकजेति विशेषेणं द्वाजे तु वीजसंस्कारसङ्कारादवश्यं संकल्पयोर्वाड्मनसयोर्वा पौर्वापर्यविरोधाभवतीति विश्वासघातकादयो द्वाजा इति ज्ञेयं तदयंसंग्रहः
“कौशिके क्रौर्यतपसी राधेये शौर्यभीरुते। खलेवाक्चित्तवैमत्ये वीजसंस्कारसङ्करादिति” नीलक॰।

२ मनोरूपे सचेतने ऋषिभेदे तन्निरुक्तिर्यथा
“भरद्वाज ऋषिरिति। मनो वै भरद्वाज ऋषिरन्नंवाजो योवै मनो बिभर्ति सोऽन्नं वाजं भरति तस्मा-न्मनो भरद्वाज ऋषिः” शत॰ ब्रा॰

८ ।

१ ।

१ ।

९ । अस्यार्थः
“भरद्वाज ऋषिः बिभर्तीति भरन् वाजमन्नं यः स भर-द्वाजीऽन्नधर्ता मनः मनसि स्रस्थे अन्नादनेच्छोत्पत्तेःऋषिः सचेतनो मनोरूपः” यजु॰

१३ ।

५५ वेददी॰। (भारुइ)

३ खगभेदे पुंस्त्री॰ अमरः।

४ देशभेदे भा॰ भी॰

९ अ॰। भरद्वाज ऋषिश्च गोत्रपवर्त्तकः तच्छब्दे

२७

९६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरद्वाज¦ m. (जः)
1. A sky lark.
2. The name of a Muni.
3. The son of VRIHASPATI
4. E. भरत् upholding and वाज a wing: also भारद्वाज |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरद्वाजः [bharadvājḥ], 1 N. of one of the seven sages; भरे सुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् । भरे भार्यां भरद्वाजां भरद्वाजे$स्मि शोभने ॥ Mb.

A sky-lark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरद्वाज/ भरद्--वाज m. ( भरद्-)" bearing speed or strength (of flight) " , a skylark R.

भरद्वाज/ भरद्--वाज m. N. of a ऋषि(with the patr. बार्हस्पत्य, supposed author of RV. vi , 1-30 ; 37-43 ; 53-74 ; ix , 67. 1-3 ; x , 137 , 1 , and पुरोहितof दिव-दास, with whom he is perhaps identical ; -Bh भरद्is also considered as one of the 7 sages and the author of a law-book) RV. etc. ( जस्य अ-दार-सृत्and अ-दार-सृतौ, अर्कौ, उपहवौ, गाधम्, नकानि, प्रिश्निनी, प्रासाहम्, बृहत्, मौक्षे, यज्ञा-यज्ञीयम्, लोमनी, वाज-कर्मीयम्, वाज-भृत्, विषमाणि, व्रतम्, सुन्ध्युःand सैन्धुक्षितानिN. of सामन्s A1rshBr. )

भरद्वाज/ भरद्--वाज m. of an अर्हत्Buddh.

भरद्वाज/ भरद्--वाज m. of a district Pa1n2. 4-2 , 145

भरद्वाज/ भरद्--वाज m. of an अग्निMBh.

भरद्वाज/ भरद्--वाज m. of various authors Cat.

भरद्वाज/ भरद्--वाज m. pl. the race or family of भरद्-वाजRV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--also called Vitatha: a Siddha; फलकम्:F1:  भा. VI. १५ [१४].फलकम्:/F be- came a son of Bharata; when ममता, the wife of the brother of बृहस्पति was pregnant, बृहस्पति had sexual inter- course with her; the foetus obstructing him, he cursed the child in embryo; fearing divorce by her husband, ममता abandoned the child when Gods said “भर द्वाजम्” i.e. ‘rear the child born of two’, and hence he became Bharad- वाज; still she abandoned him; nourished by the Maruts he was given over to Bharata; फलकम्:F2:  Ib. IX. २०. ३५-39.फलकम्:/F father of Manyu; फलकम्:F3:  Ib. X. २१. 1.फलकम्:/F a sage of the Vaivasvata epoch; फलकम्:F4:  Ib. VIII. १३. 5.फलकम्:/F invited for the राजसूय of युधिष्ठिर; फलकम्:F5:  Ib. X. ७४. 7.फलकम्:/F called on the dying भीष्म; फलकम्:F6:  Ib. I. 9. 6.फलकम्:/F came to स्यमन्तपञ्चक to [page२-542+ ४१] see कृष्ण; फलकम्:F7:  Ib. X. ८४. 3.फलकम्:/F came to see परीक्षित् practising प्रायोपवेश; फलकम्:F8:  Ib. I. १९. १०.फलकम्:/F officiated in परशुराम's sacrifice. Heard the पुराण from सृञ्जय and narrated it to Gautama. फलकम्:F9:  Br. III. ४७. ४६; IV. 4. ६३.फलकम्:/F
(II)--a sage of the Vaivasvata epoch; a योगि; son of बृहस्पति arisen out of the sexual fluid at the refusal of ममता to receive it; abandoned by his parents, was brought up by the Maruts who gave him to Bharata who wanted him; hence two castes Brahmanas and वैश्यस् sprang from him; became a क्षत्रिय; फलकम्:F1:  M. 9. २७; ४९. १५-33; Br. II. ३८. २७; वा. ९९. १३७, १४८, १५०, १६९.फलकम्:/F residence at Govardhana where he planted flowers and trees; lives with the sun for part of the year; फलकम्:F2:  M. ११४. ३९; १२६. १३; Br. II. १६. ४५.फलकम्:/F a ऋषिक; a मन्त्रकृत्; फलकम्:F3:  M. १४५. ९५, १०१; Br. II. ३२. १०१ and १०७.फलकम्:/F a पञ्चार्षेय; dva- यामुष्यायन gotra; फलकम्:F4:  M. १९६. ५०, ५२.फलकम्:/F no marital relations among the बृहस्- pati, गार्ग and भरद्वाज lines. फलकम्:F5:  Ib. १९६. २०, २४.फलकम्:/F Praised शिव for burn- ing Tripuram; फलकम्:F6:  Ib. १३३. ६७.फलकम्:/F the १९थ् Veda-व्यास; जटामालि, the अवतार् of the Lord. फलकम्:F7:  Br. II. ३३. 7; ३५. १२१; वा. २३. १८५; Vi. III. 3. १६.फलकम्:/F
(III)--a son of बृहस्पति and मरुत्ता; born when दीर्घतमस् was already in the womb; brought by the Maruts to Bharata and became his son Vitatha; फलकम्:F1:  वा. ९९. १४०-156; Vi. IV. १९. १६-19.फलकम्:/F father of Manyu. फलकम्:F2:  Ib. IV. १९. २०.फलकम्:/F
(IV)--son of बृहस्पति; a branch of Angi- ras; फलकम्:F1:  वा. ६५. १०३, १०७.फलकम्:/F a मन्त्रकृत् of the Angirasa branch; फलकम्:F2:  Ib. ५९. १०१.फलकम्:/F the father of आयुर्वेद which he compiled in eight parts and imparted them to his pupils; फलकम्:F3:  Ib. ९२. २२.फलकम्:/F one of the seven sages. फलकम्:F4:  Ib. १००. १२; १०३. ६३.फलकम्:/F [page२-543+ २७]
(V)--a sage presiding over the month of Tapasya; फलकम्:F1:  भा. XII. ११. ४०. वा. ५२. १२.फलकम्:/F in the sun's chariot in the month of कार्त्तिक. फलकम्:F2:  Vi. II. १०. १२.फलकम्:/F
(VI)--a northern kingdom; a tribe. Br. II. १६. ५०; M. ११४. ४३.
(VII)--a son of Amitrajit and father of Dharmi. वा. ९९. २८६.
(VIII)--the Veda-व्यास of the १२थ् dva1- para. Vi. III. 3. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHARADVĀJA I : Another name of Dīrghatamas.(** Dīrghatamas is also called Bharadvāja. But the Bharadvāja of purāṇic fame is not Dīrghatamas. Dīrghatamas is the son whom Bṛhaspati illegitimately got of Mamatā, his brother's wife. There was then another legitimate child in the womb of Mamatā. Knowing this the devas told her ‘Bharadvāja’ meaning ‘bear the brunt of two’ and so the son of Bṛhaspati got the name of Bharadvāja also. The real name of this son was Dīrghatamas or Vitatha. Dīrghatamas is not the Bharadvāja who was the father of Droṇa. The famous Bharadvāja was the son of Atri. Dīrghatamas or Vitatha was the adopted son of Bharata, son of Duṣyanta. (Bhāgavata and Kamparāmāyaṇa. For details see under Bharata I and Dīrghatamas.**)


_______________________________
*17th word in right half of page 116 (+offset) in original book.

BHARADVĀJA II : The sage Bharadvāja of Purāṇic fame.

1) General information. Ayodhyā Kāṇḍa of Kampa Rāmāyaṇa states that this sage was the son of Atri Maharṣi. He lived for many thousands of years. He is connected with Vālmīki and the story of Śrī Rāma. Bharadvāja was for many years a disciple of Vālmīki. He was present with Vālmīki when the hunter killed one of the couple of Krauñca. When Vālmīki and Bharadvāja reached the shores of the river, Tamasā, that day Vālmīki told Bharadvāja thus: “Look, Bhara- dvāja, what a clean ghat this is. The water is pure and clear. Place your water-jug here and give me my valkala. We will get down here in this sacred water”. Then Vālmīki taking the valkala from the disciple walked along the shore admiring the beauty of the forest trees and found on his way the historic Krauñca couple. (Sarga 2, Bāla Kāṇḍa, Vālmīki Rāmāyaṇa).

2) Bharadvāja and the study of Vedas. Bharadvāja gave himself untiringly to the study of the Vedas. He obtain- ed from Indra a boon to extend his term of life on earth to many thousands of years by different stages, each stage covering a span of a thousand years of life. All these years he devoted to an incessant study of the Vedas. Finding the term not sufficient for completing the study of the Vedas he appealed to Indra again for extension and Indra appearing in person took him before three mountains and giving him three handfuls of sand told him thus, “What you have studied about Vedas till this time is equivalent to the amount of sand I have now given and what is yet to be studied about the Vedas is as big as the three mountains before you”. Any other mortal being would have been dis- heartened by this revelation made by Indra, but not Bharadvāja. Undaunted he continued his studies. (Bhāga- vata).

3) Bharadvāja in the role of a magician. The āśrama of Bharadvāja was in Citrakūṭa and Śrī Rāma and Lakṣmaṇa in the beginning of their exile went to his āśrama accepting his blessings. Bharata on his return from Kekaya knew about the exile of his brothers and hoping to bring them back to Ayodhyā went in search of them with a big retinue of soldiers and men. Keeping the retinue outside, Bharata went to the āśrama of Bharadvāja. The latter decided to give Bharata and his people a grand reception and calling Viśvakarmā to his side asked him to arrange a royal banquet that night. Devas, Gandharvas, Apsarases, Aṣṭadikpālas and all such people were invited for the night. Renowned dancers from devaloka like Ghṛtācī, Hemā, Viśvācī Miśrakeśī and Alambuṣā appeared for entertainment. Even Vanarājī took part in the dance. Dishes of food came to the guests of their own accord. The night came to an end wonderfully and at daybreak everything vanished and all were amazed at the magic of the sage. (Sarga 91, Ayodhyā Kāṇḍa, Vālmīki Rāmāyaṇa).

4) Droṇa's origin. Droṇa was the son born to Bhara- dvāja of the celestial woman, Ghṛtācī. (see under Droṇa).

5) How Bharadvāja died once but was born again. See under Arvāvasu.

6) The name Bharadvāja. This is how the connotation of the word is explained.

Bhare'sutān bhare śiṣyān
Bhare devān bhare dvijān
Bhare ca bhāryāmavyājād
Bharadvājo'smi śobhane
(I protect even those who are not my sons, I protect my disciples, I protect devas and the brahmins. I protect my wife and all these I do with ease and so I am named Bharadvāja). (Bhāgavata)

7) Other details.

(1) Bharadvāja once gave refuge in his āśrama to Manoramā, daughter of the King of Kaliṅga and her son. (See under Manoramā).

(2) The sixth maṇḍala of Ṛgveda contains the songs of Bharadvāja.

(3) He was among the sages who once went to Dvārakā and cursed Sāmba. (See under Sāmba).

(4) Bharadvāja had a daughter Devavarṇinī whom Viśravas married and got the son, Kubera. (see under Kubera).

(5) Once Bharadvāja was travelling through an unin- habited forest with his son when he became exhausted by hunger and he then begged of a śūdra, Pṛthu, several cows. (Śloka 107, Chapter 1, Manusmṛti).

(6) This sage took part in a birthday celebrations of Arjuna. (Śloka 57, Chapter 122, Ādi Parva, M.B.).

(7) Because of the blessing of Bharadvāja Bharata got a son named Bhūmanyu. (Śloka 22, Chapter 94, Ādi Parva, M.B.).

(8) Bharadvāja taught the secret of the missile Āgenya to Agniveśa. (Śloka 39, Chapter 129, Ādi Parva, M.B.).

(9) He worshipped Brahmā sitting in the council of Brahmā. (Śloka 22, Chapter 11, Sabhā Parva, M.B.).

(10) This sage came to the battlefield during the Mahā- bhārata battle and requested Droṇa to lay down his missile. (Śloka 35, Chapter 196, Droṇa Parva, M.B.).

(11) Once Bhṛgu Maharṣi asked him some questions on the creation of this universe and Bharadvāja gave him satisfactory answers. (Chapter 182, Śānti Parva, M.B.).

(12) This sage performed the sacrifice Putrakāmeṣṭi, and gave a son to Divodāsa. (Chapter 30, Anuśāsana Parva, M.B.).


_______________________________
*1st word in left half of page 117 (+offset) in original book.

BHARADVĀJA III : The eldest son of the Agni, Śamyu. (Śloka 5, Chapter 219, Vana Parva, M.B.).


_______________________________
*1st word in right half of page 117 (+offset) in original book.

BHARADVĀJA IV : A renowned sage. Bharata, a King of the Pūru line of kings, had no sons and as he was spending his days in sorrow Marutta gave Bharata this Bharadvāja as a son. Bharadvāja who was by birth a brahmin from then onwards became a Kṣatriya. (Matsya Purāṇa 49. 27-39 and Vāyu Purāṇa 99. 152- 158).


_______________________________
*2nd word in right half of page 117 (+offset) in original book.

BHARADVĀJA V : A maharṣi born of the line of Aṅgi- ras. He was the father of Yavakrīta and a friend of Raibhya, son of Viśvāmitra.

Once Raibhya created a Kritya and that Kritya killed Bharadvāja's son Yavakrīta. Unable to bear the loss of his son Bharadvāja was preparing to give up his own life by jumping into the fire when Arvāvasu brought to life Yavakrīta and gave him to the sage. Immensely pleas- ed at the regain of his son Bharadvāja ended his life on earth and went to heaven. (M.B., Vana Parva, 165-168)


_______________________________
*3rd word in right half of page 117 (+offset) in original book.

BHARADVĀJA VI : A brahmarṣi who lived in the Pūrva- manvantara. He was living on the shore of Gaṅgā doing rigorous penance. One day desirous of conduct- ing a special type of Yajña he went to bathe in the river along with other sages. There he saw the celes- tial beauty, Ghṛtācī, standing in all splendour after her bath. Bharadvāja had seminal emission and from that was born a daughter, Śrutavatī, to him. (Chapter 47, Śalya Parva, M.B.).


_______________________________
*4th word in right half of page 117 (+offset) in original book.

BHARADVĀJA VII : A great scholar well-versed in all the Śāstras. He is the author of ‘Dharmasūtra’ and ‘Śrautasūtra’. (The Viśvavidyālaya of Bombay keeps a hand written copy of his work Śrautasūtra written in Pāṇḍu script).


_______________________________
*1st word in left half of page 118 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भरद्वाज&oldid=434122" इत्यस्माद् प्रतिप्राप्तम्