भरित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरित्र¦ न॰ द्वि॰ व॰ भृ--इत्र। बाह्लीः निघण्टुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरित्रम् [bharitram], Ved. The arm; अंशुं दुहन्ति हस्तिनो भरित्रैः Ṛv. 3.36.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरित्र n. the arm RV. iii , 36 , 7 ( Naigh. ; rather " a kind of hammer ").

"https://sa.wiktionary.org/w/index.php?title=भरित्र&oldid=503197" इत्यस्माद् प्रतिप्राप्तम्