सामग्री पर जाएँ

भरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुः, पुं, (भरति बिभर्त्ति ज्रगदिति । भृञ् भरणे + “भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः ।” उणा० १ । ७ । इति उः ।) विष्णुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः । समुद्रः । स्वामी । इति संक्षिप्तसारोणादिवृत्तिः ॥ स्वर्णम् । शिवः इति । मेदिनी । रे, ६९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरु¦ पु॰ भृ--उन्।

१ स्वामिति उज्ज्वल॰।

२ स्वर्णे

३ शिवे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरु¦ m. (-रुः)
1. A name of VISHN4U.
2. A name of S4IVA.
3. Gold.
4. A husband, a lord.
5. The sea. E. भृ to nourish, Una4di aff. उन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुः [bharuḥ], 1 A husband.

A lord.

N. of Śiva.

Of Viṣṇu.

Gold; Mb.2.

The sea.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरु m. a lord , master Un2. i , 7 Sch.

भरु m. a husband Gal.

भरु m. N. of विष्णुor शिव( du. -V विष्णुand -S3 शिव) Ka1d.

भरु m. gold L.

भरु m. the sea L.

"https://sa.wiktionary.org/w/index.php?title=भरु&oldid=291185" इत्यस्माद् प्रतिप्राप्तम्