सामग्री पर जाएँ

भरुकच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुकच्छः [bharukacchḥ], N. of a country (v. l. मरुकच्छ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुकच्छ/ भरु-कच्छ m. N. of country or( pl. )a people MBh. Var. ( v.l. कच्छप, or मरुकच्छ; See. ?)

भरुकच्छ/ भरु-कच्छ m. of a नागL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bharukaccha  : m.: Name of a town.

Sahadeva in his expedition to the south before the Rājasūya (prayayau dakṣiṇāṁ diśam 2. 28. 1) reached it and from there he sent envoys to Paulastya Vibhīṣaṇa 2. 28. 50; the Śūdras from Bharukaccha (śūdrāḥ…bharukacchanivāsinaḥ) brought as tribute to Yudhiṣṭhira for his Rājasūya a hundred thousand Dāsīs, skins of Raṅku deer and horses from Gandhāra country (rāṅkavāny ajināni ca/…hayān gāndhāradeśajān) 2. 47. 7-8.


_______________________________
*1st word in left half of page p548_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bharukaccha  : m.: Name of a town.

Sahadeva in his expedition to the south before the Rājasūya (prayayau dakṣiṇāṁ diśam 2. 28. 1) reached it and from there he sent envoys to Paulastya Vibhīṣaṇa 2. 28. 50; the Śūdras from Bharukaccha (śūdrāḥ…bharukacchanivāsinaḥ) brought as tribute to Yudhiṣṭhira for his Rājasūya a hundred thousand Dāsīs, skins of Raṅku deer and horses from Gandhāra country (rāṅkavāny ajināni ca/…hayān gāndhāradeśajān) 2. 47. 7-8.


_______________________________
*1st word in left half of page p548_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भरुकच्छ&oldid=445972" इत्यस्माद् प्रतिप्राप्तम्