भरुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुजः, पुं, (भेति शब्देन रुजतीति । रुज् + क ।) क्षुद्रशृगालः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुज¦ पुंस्त्री॰ भेतिशब्देन रुजति रुज--क। शृगाले ततःजातित्वेऽपि स्त्रियां बह्वा॰ वा ङीष्। भरुजा भरुजी। ततः इवार्थे अङ्गुल्या॰ ठक्। भारुजिक तदर्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुज¦ m. (-जः) A jackal.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुजः [bharujḥ], (-जा or -जी f.)

A jackal.

Roasted barley.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरुज m. ( भ्रज्ज्?)a jackal L. (See. g. अङ्गुल्य्-आदि; v.l. भरूजा)

भरुज m. roasted barley A1past.

भरुज f( आand ई). rice boiled and fried in ghee Gan2ar. (See. next).

"https://sa.wiktionary.org/w/index.php?title=भरुज&oldid=291215" इत्यस्माद् प्रतिप्राप्तम्