भर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गः, पुं, (भृज्यते कामादिरनेनेति । भृज् + “हलश्च ।” इति घञ् ।) शिवः । इत्यमरः ॥ (यथा, कथासरित्सागरे । १ । ३४ । “प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः । देवि ! त्वञ्च तथान्याश्च बह्व्योऽजायन्त कन्यकाः । स मह्यं भवतीं प्रादात् धर्म्मादिभ्योऽपरा- श्च ताः ॥ वीतिहोत्रस्य पुत्त्रः । यथा, भागवते । ९ । १७ । ९ । “वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ! ॥”) आदित्यान्तर्गततेजः । यथा, -- “आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभिः । जन्ममृत्युविनाशाय दुःखस्य त्रितयस्य च ॥ ध्यानेन पुरुषो यश्च द्रष्टव्यः सूर्य्यमण्डले ॥” इत्याह्रिकतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।33।2।3

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग¦ पु॰ भ्रस्ज--घञ् भर्जादेशे कुत्वम्।

१ शिवे

२ ज्योतिः-पदार्थे

३ आदित्यान्तर्गते ऐश्वरे तेजसि,
“आदित्यान्तर्गतंवर्चा भर्गाख्यं तन्मुमुक्षिभिः। जन्ममृत्युविनाशायदुःखस्य त्रितयस्य च। ध्यानेन पुरुषैर्यच्च द्रष्टव्यं सूर्य्य-मण्डले” योगियाज्ञ॰। तस्य तेजस ऐश्वरत्वञ्च
“यदा-दित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि य-च्चाग्नौ तत्तेजो विद्धि मासकम्” इति गीतायामुक्तम्। भावे घञ्।

४ भर्जने च।

५ धृष्टकेतुवंश्ये नृपभेदे हरुवं॰

२९ अ॰।

६ देशभेदे। तत्र भवः तस्य राजा वा अण्। भार्ग। तद्देशनृपे तत्र भवे च स्त्रियां न लुक् भार्गी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग¦ m. (-र्गः)
1. A name of S4IVA.
2. Light, lustre.
3. A name BRAHMA
4.
4. Cooking, frying. E. भ्रस्ज् to fry, aff. ल्युट्; having scorched KA4MADE4VA to ashes, with a look.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गः [bhargḥ], 1 N. of Śiva.

Of Brahman.

Radiance, lustre; आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभिः Yogiyājñavalkya.

Roasting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग m. ( भृज्)radiance , splendour , effulgence S3Br. S3a1n3khS3r.

भर्ग m. N. of रुद्र- शिवKatha1s. Prab. (as N. of the number 11 Gan2it. )

भर्ग m. of ब्रह्माL.

भर्ग m. of a man with the patr. प्रागाथ(author of RV. viii , 49 ; 50 ) Anukr.

भर्ग m. of a king , the son of वेणु-होत्रHariv.

भर्ग m. of a son of वीतिहोत्रBhP.

भर्ग m. of a son of वह्निib.

भर्ग m. ( pl. )N. of a people MBh.

भर्ग n. N. of a सामन्A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वीतिहोत्र and father of भार्ग- भूमि. भा. IX. १७. 9.
(II)--a son of Vanhi and father of भानुमन्. भा. IX. २३. १६.
(III)--enabled Arjuna to conquer the निवात- kavacas; फलकम्:F1:  M. 6. २९.फलकम्:/F a Devata. फलकम्:F2:  वा. १०८. ३२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHARGA I : Grandson of Divodāsa, a King of the Pūru line. Divodāsa got a son named Pratardana. Bharga and Vatsa were the sons of Pratardana. (Chapter 278, Agni Purāṇa).


_______________________________
*1st word in right half of page 124 (+offset) in original book.

BHARGA II : A synonym of Śiva.


_______________________________
*2nd word in right half of page 124 (+offset) in original book.

BHARGA(M) : A village of ancient India. (Śloka 51, Chapter 9, Bhīṣma Parva, M.B.).


_______________________________
*3rd word in right half of page 124 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग न.
एक साम का नाम, पञ्च.ब्रा. 19.8.4 सा.वे. 1.258 पर।

"https://sa.wiktionary.org/w/index.php?title=भर्ग&oldid=503198" इत्यस्माद् प्रतिप्राप्तम्