भर्गस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गः, [स्] क्ली, (भर्जते इति । भृज भर्जने + “अञ्च्यञ्जियुजिभृजिभ्यः कुश्च ।” उणा ० ४ । २१५ । इति असुन् कवर्गश्चान्तादेशः ।) ज्योतिः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । ३ । ६२ । १० । “तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गस्¦ पु॰ भृज--असुन् न्यङ्क्वा॰। तेजसि ऋ॰

१ ।

१४

१ ।

१ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गस् [bhargas], n. Radiance, Iustre; देवस्य भर्गो मनसेदं जजान Bhāg.5.7.14; ऊँ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि Gāyatrīmantra, Rv.3.62.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गस् n. radiance , lustre , splendour , glory RV. Br. Gr2S3rS. Up. ([ cf. Gk. ? ; Lat. fulgur])

भर्गस् n. N. of a ब्रह्माL.

भर्गस् n. of a सामन्La1t2y.

"https://sa.wiktionary.org/w/index.php?title=भर्गस्&oldid=291297" इत्यस्माद् प्रतिप्राप्तम्