सामग्री पर जाएँ

भर्त्सक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सकः [bhartsakḥ], [भर्त्स्-ण्वुल्] A threatener, reviler.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सक mfn. ( ifc. )threatening , reviling L.

"https://sa.wiktionary.org/w/index.php?title=भर्त्सक&oldid=291705" इत्यस्माद् प्रतिप्राप्तम्