भर्त्सन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सनम्, क्ली, (भर्त्स + ल्युट् ।) अपकारगीः । इत्यमरः । १ । ६ । १४ ॥ चौरोऽसि त्वां घात- यिष्यामि इत्याद्यपकारार्थं वचनम् । इति भरतः ॥ तत्पर्य्यायः । कुत्सा २ निन्दा ३ जुगुप्सा ४ गर्हा ५ गर्हणम् ६ निन्दनम् ७ कुत्सनम् ८ परिवादः ९ परीवादः १० जुगुप्सनम् ११ आक्षेपः १२ अवर्णः १३ निर्व्वादः १४ अप- क्रोशः १५ । इति शब्दरत्नावली ॥ (भर्त्स + युच् । भर्त्सनाप्यत्रार्थे । यथा, कथासरित्- सागरे । ३२ । ५३ । “इत्यादि भर्त्सनां कृत्वा गच्छद्भिस्तैः समं स च । विवशः प्रययौ विष्णुदत्तस्तूष्णीं बभूव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सन नपुं।

भयदर्शकवाक्यम्

समानार्थक:भर्त्सन,अपकारगिर्

1।6।14।1।3

पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः। यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सन¦ न॰ मर्त्स--ल्युट्। अपकारवचने अधिक्षेपे तिर-स्कारायापकारार्थकवाक्योक्तौ। युच्। भर्त्सनाप्यत्र स्त्रा

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सन¦ n. (-नं)
1. Threat, menace.
2. Reproach, abuse, cursing, re- viling. E. भर्त्स् to abuse, aff. ल्युट् | [Page526-b+ 59]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सनम् [bhartsanam] भर्त्सना [bhartsanā], भर्त्सना [भर्त्स् ल्युट्]

Threatening, reviling.

A threat, menace.

Reproach, abuse.

A curse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्सन/ भर्त् n. (or f( आ). )threatening , a threat , menace , curse Katha1s. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=भर्त्सन&oldid=291714" इत्यस्माद् प्रतिप्राप्तम्