भर्त्स्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्स् [bharts], 1 Ā. (भर्त्सयते; P. also sometimes)

To menace, threaten.

To revile, reproach, abuse.

To deride.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्त्स् cl.10 A1. ( Dha1tup. xxxiii , 9 ) भर्त्सयते(really P. भर्त्सयतिand once A1. p. सयमानPan5c. [B] ; rarely cl.1. भर्त्सति; fut. भर्त्स्यामि[ AV. ],prob. w.r. ; Pass. भर्त्स्यतेMBh. ) , to menace , threaten , abuse , revile , deride AV. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=भर्त्स्&oldid=291732" इत्यस्माद् प्रतिप्राप्तम्