भलानस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भलानस्¦ त्रि॰ भद्रमुखे ऋ॰

७ ।

१८ ।

७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भलानस् m. pl. N. of a partic. race or tribe RV. vii , 18 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhalānas, plural, is the name in the Rigveda[१] of one of the five tribes, Pakthas, Bhalānases, Alinas, Viṣāṇins, and Śivas, who are mentioned as ranged on the side[२] of the enemies of Sudās in the battle of the ten kings (Dāśarājña), not opposed to them, as Roth,[३] and at one time Zimmer,[४] thought. Zimmer[५] suggests as their original home East Kabulistan, comparing the name of the Bolan pass. This seems a reasonably probable view.

  1. vii. 18, 7.
  2. Hopkins, Journal of the American Oriental Society, 15, 260, 261, who takes the form of the name to be Bhalāna (but the text of the Rv. has bhalāna¤saḥ), and who overlooks Zimmer's later view.
  3. Zur Litteratur und Geschichte des Weda, 95.
  4. Zimmer, Altindisches Leben, 126.
  5. Op. cit., 431. Cf. Ludwig, Translation of the Rigveda, 3, 173, 207.
"https://sa.wiktionary.org/w/index.php?title=भलानस्&oldid=474115" इत्यस्माद् प्रतिप्राप्तम्