भल्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल, ङ दानवधनिरूपणेषु । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) लद्वयान्तः । ङ, भल्लते । इति दुर्गादासः ॥

भल्लः, पुं, (भल्लते इति । भल्ल + अच् ।) भल्लूकः । इत्यमरः । २ । ५ । ४ ॥ (देशभेदः । यथा, बृहत्संहितायाम् । १४ । ३० । “ब्रह्मपुरदार्व्वडामर- वनराज्यकिरातचीनकौणिन्दाः । भल्लापलोलजटासुर- कुनठखषखोषकुचिकाख्याः ॥”)

भल्लः, पुं, क्ली, (भल्लते हन्तीति । भल्ल + अच् ।) शस्त्रभेदः । इति मेदिनी शब्दमाला च । भाला इति भाषा ॥ (यथा महाभारते । १ । १४० । ६ । “प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा । क्षुरनाराचभल्लानां विपाठानाञ्च तत्त्ववित् ॥” अनेन देहविद्धशल्यादिकमुद्धरति । यथा, -- “स च शल्योद्धरणकः प्रोच्यते वैद्यकागमे । नाराचबाणशूलाद्यैर्भल्लैः कुन्तैश्च तोमरैः ॥” इति हारीते प्रथमे स्थाने द्बितीयेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल पुं।

भल्लूकः

समानार्थक:भल्लुक,ऋक्षाच्छ,भल्ल,भालूक,अच्छ

2।5।4।1।2

ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ। लुलायो महिषो वाहद्विषत्कासरसैरिभाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल¦ दाने बधे निरूपणे च भ्वा॰ प॰ सक॰ सेट्। भल्लति अभल्लीत्।

भल्ल¦ पु॰ भल्ल--अच्।

१ भल्लूके।

२ अस्त्रभेदे पुंन॰। स्वार्थे कभल्लूके पुंस्त्री॰ वा गौरा॰ ङीष् पक्षे टाप्। भल्लकाप्यत्र। ततः सङ्कला॰ निर्वृत्तार्थे अण्। भाल्ल भल्लकृते त्रि॰ चत-रर्थ्यां सख्या॰ ठञ्। भाल्लिक तस्यादूरदेशादौ त्रि॰। वृ॰ स॰

१४ उक्ते ऐशान्यां स्थिते

३ देशभेदे पु॰।

४ तद्देशभवे चब॰ व॰। स्वार्थे क। भल्लक तत्रार्थे ततः स्वार्थे छ। भल्ल-कीय तदर्थे तस्यापत्यं छ। भल्लकीय तदपत्यादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल¦ m. (-ल्लः)
1. A bear.
2. An epithet of S4IVA. mn. (-ल्लः-ल्लं) A kind of arrow. f. (-ल्ली)
1. An arrow, with a crescent-shaped head.
2. The marking-nut plant; also भल्लातकी। E. भल्ल् to hurt or kill, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल [bhalla], a. Auspicious, favourable. -Comp. -अक्षः = भद्राक्षः a term used for addressing a flamingo; Ch. Up.

भल्लः [bhallḥ] ल्ली [llī] ल्लम् [llam], ल्ली ल्लम् [भल्ल्-अच्] A kind of crescentshaped missile or arrow; क्षुरार्धचन्द्रोत्तमकर्णभल्लैः शरांश्च चिच्छेद Rām.6.59.99; क्वचिदाकर्णविकृष्टभल्लवर्षी R.9.66;4.63;7. 58.

A particular part of an arrow; विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् । शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशांपते ॥ Mb.8. 34.18.

ल्लः A bear.

An epithet of Śiva.

The marking-nut-plant (भल्ली also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल mfn. auspicious , favourable(= भद्रor शिव) L.

भल्ल m. a bear Hit. (See. अच्छ-भल्ल, भल्लुक, भल्लूक)

भल्ल m. a term used in addressing the Sun (only dat. ; See. 2. भल) MantraBr. Gobh.

भल्ल m. ( pl. )N. of a people Pa1n2. 5-3 , 114. Sch. ( v.l. मल्ल)

भल्ल m. N. of शिव(See. above )

भल्ल m. a kind of arrow or missile with a point of a partic. shape MBh. Ka1v. etc. (also f( ई). and n. )

भल्ल m. a partic. part of an arrow MBh.

भल्ल n. an arrow-head of a partic. shape S3a1rn3gP.

"https://sa.wiktionary.org/w/index.php?title=भल्ल&oldid=291875" इत्यस्माद् प्रतिप्राप्तम्