भल्लक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लकः, पुं, (भल्ल + स्वार्थे कन् ।) भल्लूकः । इति द्विरूपकोषः ॥ (पक्षिभेदः । यथा, भागवते । ३ । १० । २३ । “काकगृध्रवकश्येनभासभल्लकवर्हिणः । हंससारसचक्राह्वकाकोलूकादयः खगाः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लक¦ m. (-कः) A bear. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लकः [bhallakḥ] भल्लाटः [bhallāṭḥ], भल्लाटः A bear; Bhāg.3.1.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लक m. a bear , Pan5car.

"https://sa.wiktionary.org/w/index.php?title=भल्लक&oldid=503199" इत्यस्माद् प्रतिप्राप्तम्