सामग्री पर जाएँ

भल्लात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लातः, पुं, (भल्लं भल्लास्त्रमिव अतति आत्मानं ज्ञापयतीति । अत + अच् ।) भल्लातकवृक्षः । इति रत्नमाला ॥ (यथा, भावप्रकाशस्य पूर्ब्ब- खण्डे प्रथमे भागे । “भल्लाताभावतश्चित्रं नलञ्चेक्षोरभावतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लात¦ पु॰ न॰ भल्लं भल्लास्त्रमिवातति स्पर्शिनम् अत--अच्। (भेला) वृक्षभेदे स्वार्थे क। तत्रैव पुंस्त्री॰ गौ॰ ङीष्। भल्ला-त{??}प्यत्र रत्नमा॰।
“भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करो-[Page4645-a+ 38] ऽग्निकः। तथैवाग्नीमुखी भल्ली वीरवृक्षश्च शोफहृत्। भल्लातकफलं पक्वं स्वादुपाकरसं लघु। कषायं पाचनंस्निग्धं तीक्ष्णोष्णं छेदि भेदनम्। मेध्यं वह्निकरं हन्तिकफवातव्रणोदरम्। कुष्ठार्शोग्रहणीगुल्मशोफनाह-ज्वरक्रिमीन्। तन्मज्जा मधुरो वृष्यो वृंहणोवातपित्तहा। वृन्तमायुष्करं स्वादु पित्तघ्नं केश्य-मग्निकृत्। भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः। वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान्। हन्ति गुल्म-ज्वरं चित्रवह्निमान्द्यकृमिव्रणान्” भावप्र॰। गुडभल्लातक-शब्दे भल्लातकीगुडपाकविधिर्दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लात¦ m. (-तः) Marking-nut plant. E. See the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लातः [bhallātḥ] भल्लातकः [bhallātakḥ], भल्लातकः The marking-nut-plant. (Mar. बिब्बा); भल्लातकं फलं पक्वं स्वादुपाकरसं लघु । कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् । मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् Bhāva. P.; Bhāg.8.2.14; (also n.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लात m. the marking-nut plant , Semecarpus Anacardium S3a1rn3gS. ( n. = next n. )

भल्लात तकSee. above.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHALLĀTA : A king of the line of Bharata. He was the son of King Viśvaksena and father of King Bṛhadaśva. (Navama Skandha, Bhāgavata).


_______________________________
*7th word in right half of page 115 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भल्लात&oldid=434139" इत्यस्माद् प्रतिप्राप्तम्