भल्लूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लूकः, पुं, (भल्लते इति । भल्ल + “उलूकादयश्च ।” उणा० ४ । ४१ । इति ऊकप्रत्ययेन साधुः ।) जन्तुविशेषः । भालूक इति भाषा । तत्पर्य्यायः । ऋक्षः २ भल्लः ३ सशल्यः ४ दुर्घोषः ५ भल्लुकः ६ पृष्ठदृष्टिः ७ द्राघिष्ठः ८ दीर्घकेशः ९ चिरायुः १० दुश्चरः ११ दीर्घदर्शी १२ । इति राज- निर्घण्टः ॥ भालुकः १३ भालूकः १४ अच्छः १५ भाल्लूकः १६ भीलूकः १७ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १२ । ११६ । ६ । “सिंहव्याघ्रगणाः क्रूरा मत्ताश्चैव महागजाः । द्वीपिनः खड्गभल्लूका ये चान्ये भीम- दर्शनाः ॥” कोशस्थप्राणिविशेषः । तद्यथा, -- “शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः को- शस्थाः ।” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥) श्योनाकप्रभेदः । (यथास्य पर्य्यायः । “श्योनाको भूतपुष्पश्च पूतिवृक्षो मुनिद्रुमः । दीर्घवृन्तश्च कट्वङ्गो भल्लूकष्टुण्टकोऽरणुः ॥” इति वैद्यकरत्नमाला ॥) कुक्कुरः । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लूक¦ m. (-कः) A bear. E. भल्ल् to injure, Una4di aff. ऊक; also भाल्लुक and भल्लुक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लूकः [bhallūkḥ], 1 A bear; दधति कुहरभाजामत्र भल्लूकयूनाम् U.2.21;

A dog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लूक m. id. MBh. BhP.

भल्लूक m. a dog L.

भल्लूक m. a kind of shell Sus3r.

भल्लूक m. a partic. plant Sus3r. (a species of श्योनाकor Bignonia Indica L. )

"https://sa.wiktionary.org/w/index.php?title=भल्लूक&oldid=292025" इत्यस्माद् प्रतिप्राप्तम्