भव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवम्, क्ली, (भवति भूयते वा । भू + अच् अप् वा ।) भव्यम् । इति राजनिर्घण्टः ॥ चाल्ता । इति भाषा ॥

भवः, पुं, (भूयते इति । भू + भावे अप् ।) जन्म । (यथा, याज्ञवल्क्ये । ३ । १६४ । “भवो जातिसहस्रेषु प्रियाप्रियविपर्य्ययः ॥” भवत्यस्मादिति । भू + अपादाने अप् । शिवः । इत्यमरः ॥ यथा, शतपथब्राह्मणे । ६ । १ । ३ । १५ । “तमब्रवीद् भवोऽसीति तद्यदस्य तन्नामा- करोत्पर्जत्र्यस्तद्रूपमभवत् पर्जन्यो वै भवः ॥”) स च जलमूर्त्तिः । यथा, -- “भवाय जलमूर्त्तये नमः ।” इति पार्थिवशिवलिङ्गपूजाप्रयोगः ॥ (भवति प्रभवत्यनेनेति । भू + अप् ।) क्षेमः । (यथा, महाभारते । १ । २२१ । २८ । “को हि नाम भवेनार्थी साहसेन समाचरेत् ॥” भवति उत्पद्यतेऽस्मिन्निति । भू + आधारे अप् ।) संसारः । (यथा, मार्कण्डेये । १९ । ७ । “अनघस्त्वं तथैवेयं देवी सर्व्वभवारणिः ॥”) सत्ता । प्राप्तिः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।34।2।2

गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः। व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः। अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

भव पुं।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

3।3।206।7।3

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव¦ पु॰ भवत्यस्यात् भू--अपादाने अप्।

१ महादेवे तस्यतन्नामनिरुक्तिः शत॰ ब्रा॰

६ ।

१ ।

३ ।

१५ ।
“तमब्रवीद्भवी-ऽसीति। तद्यदस्य तन्नामाकारोत्पार्जन्यन्तद्रूपमभवत्पर्जन्यो वै भवः पर्जन्याद्धीदं सर्वं भवति सोऽब्रवीज्ज्या-यान् वाऽतोऽस्मि धेह्येव मे नामेति” जलस्य पर्जन्यहेतु-कत्वात् तस्य जलमूर्त्तित्वम्। अतएवास्याष्टमूर्त्तिमध्येजलरूपेण भवनाम्ना तस्यार्चा। भावे अप्।

२ जन्मनि

३ उत्पत्तौ

४ प्राप्तौ

५ संसारे मेदि॰। कर्त्तरि अच्(चालता)

६ फले न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव¦ m. (-वः)
1. Being, existing, the self-support of something already produced.
2. Birth.
3. Origin, production.
4. The place or means of being.
5. The state of being.
6. The being or becoming poss- essed of any thing, as family, cattle, &c.
7. Welfare, prosperity.
8. Obtaining, acquisition.
9. Excellence, superiority.
10. The world.
11. A deity, a god.
12. A name of S4IVA.
13. The world.
14. Life. n. (-व) A fruit, the fruit of the Dillenia speciosa. E. भू to be, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव [bhava], a. [भवत्यस्मात्, भू-अपादाने अप्] (At the end of comp.) Arising or produced from, originating in.

वः Being, state of being, existence, (सत्ता); तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम् Bhāg.4. 3.11.

Birth, production; भवो हि लोकाभ्युदयाय तादृशाम् R.3.14; S.7.27.

Source, origin.

Worldly existence; mundane or worldly life, life; as in भवार्णव, भवसागर &c.; कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः Ku.2.51; भवोच्छेदकरः पिता ते R.14.74; Śi.1.35.

The world.

Well-being, health, prosperity; भवाय युष्मच्चरणानु- वर्तिनाम् Bhāg.1.27.9; कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः Bhāg.8.6.19; Rām.5.27.6.

Excellence, superiority.

N. of Śiva; तमब्रवीद् भवो$सीति तद्यदस्य तन्नामाकरोत पार्जन्यं तद्रूपमभवत् पर्जन्यो वै भवः Śat. Br.; दक्षस्य कन्या भवपूर्व- पत्नी Ku.1.21;3.72.

A god, deity.

Acquisition (प्राप्ति). -वौ (dual) Śiva and Bhavānī. -Comp. -अग्रम् the farthest end of the world; Buddh. -अतिग a. overcoming worldly existence. -अन्तकृत् m.

N. of Buddha.

an epithet of Brahman. -अन्तरम् another existence (previous or future); शुभाशुभफलं सद्यो नृपाद्देवा- द्भवान्तरे Pt.1.121. -अब्धिः, -अर्णवः, -समुद्रः, -सागरः, -सिन्धुः the ocean of worldly life. -अभवौ (m. dual.)

existence.

prosperity and adversity. -अभीष्टम् bdellium. -अयना, -नी the Ganges. -अरण्यम् 'a forest of worldly life,' a dreary world. -आत्मजः an epithet of Gaṇeśa or Kārtikeya. -आर्त a. sick of the world, disgusted with worldly cares and troubles. -ईशः N. of Śiva. -उच्छेदः destruction of worldly existence; सतां भवोच्छेदकरः पिता ते R.14.74. -क्षितिः f. the place of birth. -घस्मरः a forest-conflagration. -छिद् a. cutting the (bonds of) worldly life, preventing recurrence of birth; भवच्छिदस्त्र्यम्बकपादपांशवः K.1. -छेदः prevention of recurring birth; मनुष्यजन्मापि सुरासुरान् गुणैर्भवान् भवच्छेद- करैः करोत्यधः Śi.1.35. -जलम् the water (or ocean) of worldly existence. -दारु n. the devadāru tree. -नाशिनी N. of the river Sarayū -प्रतिसंधिः coming into being.-बन्धेशः N. of Śiva. -भङ्गः delivery from births or transmigration. -भाज् a. living in the world of mortals.-भावन a. conferring welfare. -भीरु a. afraid of worldly existence. -भूतम् the source of all beings, i. e. the Supreme Being. -भूतिः N. of a celebrated poet (see App.II.); भवभूतेः संबन्धाद् भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ Āryā. S.36. (-f.) welfare, prosperity. -भोगः the enjoyment or pleasure of the world. -मन्युः the resentment against the world.-मोचनः N. of Kṛiṣṇa. -रुद् m. a drum beaten at funeral ceremonies. -वीतिः f.

liberation from worldly existence; भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् Ki.6. 41.

end of the world. -व्ययः (du.) birth and dissolution. -शेखरः the moon. -संगिन् a. attached to worldly existence. -संततिः an uninterrupted series of births and transmigrations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव m. ( भू)coming into existence , birth , production , origin(= भावVop. ; ifc. , with f( आ). = arising or produced from , being in , relating to) Ya1jn5. MBh. Ka1v. etc.

भव m. becoming , turning into( comp. ) Ka1t2h.

भव m. being , state of being , existence , life(= सत्-ताL. ) S3a1rn3gP. (See. भवा-न्तर)

भव m. worldly existence , the world(= संसारL. ) Ka1v. Pur.

भव m. (with Buddhists) continuity of becoming (a link in the twelvefold chain of causation) Dharmas. 42 ( MWB. 102 )

भव m. well-being , prosperity , welfare , excellence(= श्रेयस्L. ) MBh. Ka1v. etc.

भव m. obtaining , acquisition(= आप्ति, प्रा-प्ति) L.

भव m. a god , deity. W.

भव m. N. of अग्निS3Br.

भव m. of a deity attending on रुद्रand frequently connected with शर्व(later N. of शिवor a form of शिव; or N. of a रुद्र, and as such of the number 11 or of the 11th lunar mansion Gol. Var. Sch. ; du. भवौ= भवi.e. शिवand his wife भवानीBhP. ; See. Va1m. v , 2 , 1 ) AV. etc.

भव m. of the 1st and 4th कल्पCat.

भव m. of a साध्यVP.

भव m. of a king MBh.

भव m. of a son of प्रतिहर्तृVP.

भव m. of विलोमन्ib.

भव m. of a rich man Buddh.

भव m. of an author Cat.

भव n. the fruit of Dillenia Speciosa L.

भव n. = भव्य, भविष्य, भावनL.

भव etc. See. p.748etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(गिरीश, शन्कर, महेश्वर); one who first appeared himself; an epithet of शिव; other names of; pre- siding deity of the waters; a resident of the Aruna hill; wife [page२-545+ ३५] ओषा; son उशन; made the रुद्रकुन्टसरस् in the Kuru country; फलकम्:F1: भा. IV. 1. ४९; M. ११. १६; १२९. 3; १३२. १८, २१; १५६. १०; १८४. 4, 7, १२; १८५. १२; २५०. ५१; २६५. ४१; Br. II. १८. १९, २१, ३२ ff and ७२; वा. 4. ४३; २१. 7; २७. 8; १००. ४३; १११. २९.फलकम्:/F the तामसि aspect of Svayambhu; destroyer; फलकम्:F2: Br. III. 1. १५; 3. ८५.फलकम्:/F ordered Indra and Hari to take up the first lead in Tripuram; his part in the war; burnt the God of Love; फलकम्:F3: M. १३७. ३६; १३८. ३९-41; १५४. २५१.फलकम्:/F worshipped by the भूतस्; फलकम्:F4: Br. III. 7. ३७२-3.फलकम्:/F favoured Jambha with the boon of immunity from being hurt by weapons; फलकम्:F5: Ib. III. ४२. १७; ६५. ३१; ७२. ८०; IV. 2. २४७; 1. ४०.फलकम्:/F ety. hence waters to be kept pure; फलकम्:F6: Ib. II. १०. 8, ३० ff; १३. ४२ and १३६.फलकम्:/F married सती, दक्ष's daughter; was disobedient to his father-in-law; फलकम्:F7: Ib. II. 9. ५४; वा. ३०. ३८.फलकम्:/F cursed the seven ऋषिस्, who spoke on behalf of सती, daughter of दक्ष. फलकम्:F8: Ib. ६५. २०.फलकम्:/F

(II)--a Rudra; the son of भूत and सरूपा; wife सती. भा. VI. 6. १७; Br. IV. ३४. २६; Vi. I. 7. २६; 8. 6-7.
(III)--a son of Raucya Manu. Br. IV. 1. १०४; वा. १००. १०८.
(IV)--a son of Vasudeva. M. ४६. २२.
(V)--a साध्य. M. १७१. ४३.
(VI)--the first kalpa where भगवान् is known as आनन्द. वा. २१. २८.
(VII)--the fourth kalpa. वा. २१. ३०. [page२-546+ २७]
(VIII)--the son of प्रतिहर्ता. Vi. II. 1. ३७.
(IX)--a son of Dhruva, a Vasu. वा. ६६. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAVA I : One of the eleven Rudras. He was the son of Sthāṇu and grandson of Brahmā. (Chapter 66, Ādi Parva, M.B.).


_______________________________
*4th word in right half of page 127 (+offset) in original book.

BHAVA II : A sanātana Viśvadeva. (Chapter 60, Ādi Parva, M.B.).


_______________________________
*5th word in right half of page 127 (+offset) in original book.

BHAVA III : One of the sons born to Kaśyapa of Sura- bhi.


_______________________________
*6th word in right half of page 127 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भव&oldid=503200" इत्यस्माद् प्रतिप्राप्तम्