भवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवती, स्त्री, (भवत् + ङीप् ।) बाणभेदः । स तु विषाक्तः । इति शब्दरत्नावली ॥ दीप्तिमती । यथा । वाल्मीकिकृतगङ्गास्तोत्रम् । “स्वर्गारोहणवैजयन्ति भवतीं भागीरथीं प्रार्थये ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवती [bhavatī], 1 Your ladyship, lady.

A poisoned arrow.

Shining; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवती f. a partic. kindof poisoned arrow L.

"https://sa.wiktionary.org/w/index.php?title=भवती&oldid=292132" इत्यस्माद् प्रतिप्राप्तम्