भवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवत्, त्रि, (भाति विद्यते इति । भा + डवतु- प्रत्ययः ।) युष्मदर्थम् । अत्र भाधातोर्डवतुप्रत्य- येन निष्पन्नम् । तस्य लिङ्गत्रये रूपम् । भवान् भवती भवत् । (यथा, मार्कण्डेये देवी- माहात्म्ये । ८५ । ५ । “भवतां नाशयिष्यामि तत्क्षणात् परमापदः ॥”) वर्त्तमानार्थम् । इति मेदिनी । ते, १३७ ॥ अत्र भूधातोः शतृप्रत्ययेन निष्पन्नम् । तस्य लिङ्गत्रये रूपं भवन् भवन्ती भवत् ॥ (यथा, मनौ । १२ । ९७ । “चातुर्व्वर्ण्यं त्रयो लोका श्चत्वारश्चाश्रमाः पृथक् । भूतं भवद्भविष्यञ्च सर्व्वं वेदात् प्रसिध्यति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवत्¦ त्रि॰ भा--डवतु।

१ युष्मदर्थे, सर्वनामता चास्य। भवान्भवत्याः पुत्रः भवत्पुत्रः। भू--शतृ।

२ वर्त्तमानकालाथ[Page4646-a+ 38]

३ भवनकर्त्तरि च। भवन् स्त्रियामुभयत्र ङीप् शत्रन्तस्यनुम्। ङीवन्तः

४ विषाक्तबाणे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवत्¦ mfn. (-वान्-वती-वत्) Thou; but used as a respectful term of ad- dress, as Sir or Lord, and governing the verb in the third person. E. भा to shine, डवतुप् Una4di aff. mfn. (-वन्-वन्ती-वत्)
1. Present.
2. Being, existing. f. (-न्ती) A poisoned arrow. E. भू to be, participial aff. शतृ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवत् [bhavat], a. (-न्ती f.)

Being, becoming, happening.

Present; समतीतं च भवच्च भावि च R.8.78. -pron. a. (-ती f.) A respectful or honorific pronoun, translated by 'your honour', 'your lordship, worship or highness'; (oft. used in the sense of the second personal pronoun, but with the third person of the verb); अथवा कथं भवान् मन्यते M.1; भवन्त एव जानन्ति रघूणां च कुलस्थितिम् U.5.23; R.2.4;3.48;5.16. It is often joined to अत्र or तत्र (see the words), and sometimes to स also; यन्मां विधेय- विषये सभवान्नियुङ्क्ते Māl.1.9. -Comp. -भूतभव्ये ind. in present, past and future. -वसु a. wealthy, opulent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवत् mf( अन्ती)n. being , present RV. etc.

भवत् mf. , ( nom. भवान्, वती; voc. भवन्or भोस्See. ; f. वति; See. Mn. ii , 49 )your honour , your worship , your lordship or ladyship , you( lit. " the gentleman or lady present " ; See. अत्र-and तत्र-भ्; used respectfully for the 2nd pers. pron. , but properly with the 3rd and only exceptionally with the 2nd pers. of the verb e.g. भवान् ददातु, " let your highness give " ; sometimes in pl. to express greater courtesy e.g. भवन्तः प्रमाणम्, " your honour is an authority ") S3Br. etc.

भवत्/ भ etc. See. p.748etc.

"https://sa.wiktionary.org/w/index.php?title=भवत्&oldid=292137" इत्यस्माद् प्रतिप्राप्तम्