भवन्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन्तिः, पुं, (भू + “भुबो झिच् ।” उणा० ३ । ५० । इति झिच् ।) वर्त्तमानकालः । इत्युणा- दिकोषः संक्षिप्तसारोणादिवृत्तिश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन्ति¦ पु॰ भू--झिच् अस्य स्त्रीत्वमपि। वर्त्तमानकाले जन्मादौस्त्रीत्वे ङीप्।
“अस्तिर्भवन्तीपरः प्रयोक्तव्यः” महामाष्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन्ति¦ m. (-न्तिः) Time being, the present. E. भू to be, Una4di aff. झिच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवन्ति m. (?) time being , present time Un2. iii , 50 (See. भवन्तीunder भवत्).

"https://sa.wiktionary.org/w/index.php?title=भवन्ति&oldid=292372" इत्यस्माद् प्रतिप्राप्तम्