भवानी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवानी, स्त्री, भवस्य भार्य्या । (भव + “इन्द्रवरुण- भवशर्व्वेति ।” ४ । १ । ४९ । इति स्त्रियां ङीष् ततः आनुक् चागम इति ।) दुर्गा । इत्य- मरः । १ । १ । ३१ ॥ एतन्नामकारणं यथा, -- “रुद्रो भवः समाख्यातो भवः संसारसागरः । भवः कामस्तथा सृष्टिर्भवानी परिकीर्त्तिता ॥” इति देवीपुराणे ४५ अध्यायः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ६ । “भवानी तत्र मे देव ! परिचर्त्तुं तदाभवत् ॥”) ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवानी स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।1।2

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवानी¦ स्त्री भवस्य पत्नी भव + ङीप् आनुक् च। शिव-भार्य्यायाम् दुर्गायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवानी¦ f. (-नी) The goddess PA4RVATI4 or DURGA4, in her pacific and amiable form. E. भव S4IVA. fem. aff. ङीप्, and आनुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवानी [bhavānī], N. of Pārvatī, wife of Śiva; आलम्बताग्रकरमत्र भवो भवान्याः Ki.5.29; Ku.7.84; Me.38,46; भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः । प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ॥ Ānandalaharī. -Comp. -गुरुः an epithet of the mountain Himālaya. -पतिः an epithet of Śiva; अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः Ki.5.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवानी f. (fr. भव; See. इङ्द्राणी, रुद्रणी, शर्वाणीand Pa1n2. 4-1 , 49 )N. of a goddess identified in later times with पार्वती(she is the wife of शिवin her pacific and amiable form ; See. RTL. 79 ) Gr2S3rS. Hariv. etc.

भवानी f. of various women Cat.

भवानी f. of a river L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--उमा; फलकम्:F1: भा. III. २३. 1; IV. 5. 1; Br. III. 9. 1; ४१. ४२; ४३. 1 and २३फलकम्:/F पराशक्ति; enshrined at स्थानेश्वर. फलकम्:F2: M. १३. ३१; १०१. १६; वा. ७१. 2.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=भवानी&oldid=503203" इत्यस्माद् प्रतिप्राप्तम्