भवितव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितव्यम्, त्रि, भवनीयम् । भव्यम् । इति भवि- ष्यत्काले कर्म्मणि भावे शक्यार्हप्रेष्यानुज्ञाप्राप्त- कालार्थे च भूधातोस्तव्यप्रत्ययेन निष्पन्नम् । इति व्याकरणम् ॥ यथा, वह्निपुराणे । “न भवद्भ्यामहं शोच्यो नायं राजापराध्यति । भवितव्यमनेनैव येनाहं निधनं गतः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितव्य¦ न॰ भू--भविष्यति कर्त्तरि च नि॰ तव्यत्। अवश्यभव्ये
“भवितव्यं भवत्येव यद्विधेर्मनसि स्थितम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितव्य¦ mfn. (-व्यः-व्या-व्यं) To be or become, what is to be. E. भू to be, तव्य aff. of the gerund.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितव्य [bhavitavya], pot. p. About to take place, about to happen, likely to be, often used like भाव्य impersonally,i. e. in the neuter gender and singular number, with the instrumental of the subject and the predicative word; त्वया मम सहायेन भवितव्यम् Ś.2; गुरुणा कारणेन भवितव्यम् Ś.6. -व्यम् What is destined to happen; भवितव्यं भवत्येव यद्विधेर्मनसि स्थितम् Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितव्य mfn. = भवनीय

भवितव्य n. = व्य-ता

भवितव्य n. impers. also with two instr. e.g. मया तवा-नुचरेण भवितव्यम्, " I must become thy companion " MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=भवितव्य&oldid=292925" इत्यस्माद् प्रतिप्राप्तम्