भवितृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविता, [ऋ] त्रि, (भू + शीलार्थे तृच् ।) भवन- शीलः । इति भरतः ॥ साधु भवनशीलः । इति मुकुटः । तत्पर्य्यायः । भूष्णुः २ भविष्णुः ३ । इत्यमरः ॥ (भविष्यदर्थेऽपि तृच्प्रत्ययः स्यात् यथा, मार्कण्डेये । २४ । २९ । “नान्या भार्य्या भवित्रीति वर्ज्जयित्वा मदा- लसाम् ।”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितृ वि।

भवनशीलः

समानार्थक:भूष्णु,भविष्णु,भवितृ

3।1।29।2।3

उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः। भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितृ¦ mfn. (-ता-त्री-तृ)
1. Actually being, or disposed to be.
2. Well-be- ing, wel-faring. E. भू to be, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितृ [bhavitṛ], a. (-त्री f.) [भू-तृच्]

About to become, future; सा व्यत्यगादन्यवधूर्भवित्री R.6.52; समादिदेशैकवधूं भवित्रीम् Ku.1.5.

Imminent, impending.

Being or faring well.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भवितृ mf( त्री)n. becoming , being(See. तिरो-भ्)

भवितृ mf( त्री)n. what is or ought to become or be , future , imminent( ता, also used as future tense with or without अस्S3Br. ; with भूतand भव्यम्MBh. vii , 9468 ) Br. etc.

भवितृ mf( त्री)n. being or faring well L.

"https://sa.wiktionary.org/w/index.php?title=भवितृ&oldid=292935" इत्यस्माद् प्रतिप्राप्तम्