भषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भषकः, पुं, स्त्री, (भषातीति । भष + “क्वुन् शिल्पि- संज्ञयोरपूर्ब्बस्यापि ।” उणा० २ । ३२ । इति क्वुन् ।) कुक्कुरः । इत्यमरः । २ । १० । २२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भषक पुं।

शुनकः

समानार्थक:कौलेयक,सारमेय,कुक्कुर,मृगदंशक,शुनक,भषक,श्वान,शालावृक

2।10।22।1।2

शुनको भषकः श्वा स्यादलर्कस्तु स योगितः। श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी॥

पत्नी : शुनी

 : मत्तशुनः, मृगयाकुशलशुनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भषक¦ पु॰ स्त्री॰ भष--क्वुन्। कुक्कुरे अमरः। स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भषक¦ m. (-कः) A dog. E. भष् to bark, क्कुन् aff.; it is sometimes written. भसक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भषक m. a barker , dog L.

"https://sa.wiktionary.org/w/index.php?title=भषक&oldid=293173" इत्यस्माद् प्रतिप्राप्तम्