भष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भष्¦ r. 1st cl. (भषति)
1. To bark or growl.
2. To reproach, to speak malevolently, to rail.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भष् [bhaṣ], 1 P. (भषति)

To bark, growl, bark at; नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके Mb.1.132.39.

To abuse, reproach, revile, rail at.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भष् cl.1 P. ( Dha1tup. xvii , 44 ) भषति( ep. also A1. ते; inf. भषितुम्) , to bark , growl (also fig. = rail against , reproach , revile , with acc. ) MBh. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=भष्&oldid=293208" इत्यस्माद् प्रतिप्राप्तम्