भस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्¦ r. 3d cl. (वभति)
1. To shine.
2. To blame or abuse; this root is usually restricted to the Ve4das.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस् [bhas], n. Ashes; ददर्श तल्पे$ग्निमिवाहितं भसि Bhāg.1.6.7.

भस् [bhas], I. 3 P. (बभस्ति)

To shine.

To revile, blame, abuse. -II. 1 P. (भसति) To eat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस् cl.3 P. ( Dha1tup. xxv , 18 ) बभस्तिor (3. sg. and pl. ) बप्सति(2. du. भसथस्RV. ; Subj. बभसत्or भसत्ib. ; बब्धाम्Pa1n2. 6-4 , 100 ; fut. भसिता, vii , 2 , 8 Va1rtt. 1. Pat. ; inf. भसितुम्ib. ) , to chew , masticate , devour , consume RV. AV. S3Br. (See. प्सा); to blame , abuse Dha1tup. xxv , 18 (See. भर्त्स्); to shine ib.

भस् = भस्मन्ashes (only loc. भचि) BhP.

"https://sa.wiktionary.org/w/index.php?title=भस्&oldid=293287" इत्यस्माद् प्रतिप्राप्तम्