भस्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मन् नपुं।

भस्मन्

समानार्थक:भूति,भसित,भस्मन्,क्षार,रक्षा

1।1।57।3।5

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मन्¦ न॰ भस--मनिन्। (छाइ) दग्धगोमयादिविकारे अमरःअस्य शिकदेहलेपने कारणं कालिकापु॰

४१ अ॰ उक्तंयथा
“महादेवोऽथ तद्भस्म मनोभवशरीरजम्। आदायसर्वगात्रेषु भूतिलेपं तदाकरोत्। लेपशेषाणि भस्मानिसमादाय तदा हरः। सगणोऽन्तर्दधे कालीं विहायविधिसम्मतः”। तद्धारणविधिर्यथा
“भस्मोपरि चन्दनादिकं न धार्यं तदुक्तं कौर्मे
“वैदिकै-र्मन्त्रै रहितं चन्दनागुरुकुङ्कुमम्। तिर्यक्पुण्ड्रात्मनाधार्यं कान्तिसौख्याभिलाषिभिः। पुण्ड्रोधृतश्चन्दनाद्यै-रपि भस्म संत्यजेत्। दह्येत भस्मसंत्यागी सतीशक्रो-धवहिवः। चन्दनाद्युपरि प्राज्ञो धारयेद्भस्य वैदिकम्। लौकिकं चदनाद्यं तु भस्मोपरि न धारयेत्। भस्मव-सन्दनादीनां त्यागेनार्थो न विद्यते। चन्दनादीन्यतोलौकिकान्येवात्र न संशयः। उपरिष्टाच्चन्दनादे-र्धृतेऽल्पे सितभस्मनि। चन्दनाद्युत्थभूषाया फलाप्तेःको निवारकः”। त्रिपुण्ड्रधारणं मन्त्ररहितं तूष्णींव कार्यम्” तदुक्तं विद्येश्वरसंहितायां
“जावा-[Page4648-b+ 38] लोक्तादिकैर्मन्त्रैर्धार्यं भस्मत्रिपुण्ड्रकम्। अन्यथा जे-ज्जलं यावद्रजस्तन्नरक व्रजेदिति”। शिवधर्मे
“येन भस्मोक्तमार्गेण न धृतं मुनिपुङ्गव!। तस्य षिद्धि मुने। जन्म निःफलं सूकरो यथा”। मन्त्रसारसुधानिधौ” त्रि-पुण्ड्रकं सदा कुर्य्यात् मन्त्रपूतेन भस्मना। मन्त्रेण हीनंयः कुर्य्यात् परभागी भवेन्नरः”। शिवापूजा तद्धारणं नसिध्यति
“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया। महादेवोऽचितो येन न च तस्य फलप्रदः लिङ्गपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मन्¦ n. (-स्म)
1. Ashes.
2. Holy ashes. E. भस् to shine, Una4di aff. मनिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मन् [bhasman], n. [भस्-मनिन्]

Ashes; (कल्पते) ध्रुवं चिताभस्म- रजो विशुद्धये Ku.5.79.

Sacred ashes (smeared on the body); महादेवो$थ तद्भस्म मनोभवशरीरजम् । आदाय सर्व- गात्रेषु भूतिलेपं तदाकरोत् ॥ Kālikā P. (भस्मनि हु 'to sacrifice in ashes', i. e. to do a useless work). -Comp. -अग्निः morbid appetite from rapid digestion of food. -अवशेषa. remaining in the form of ashes; भस्मावशेषं मदनं चकार Ku.3.72; Ś.3.3. -अङ्गः a kind of pigeon. (-ङ्गम्) a kind of gem (Mar. पेरोज). -आह्वयः camphor. -उद्धूलनम्, -गुण्ठनम् smearing the body with ashes; भस्मोद्धूलन भद्रमस्तु भवते K. P.1. -कारः a washerman. -कूटः a heap of ashes. -गर्भः Dalbergia Ongeinensis (Mar. तिवस). -गन्धा, -गन्धिका, -गन्धिनी a kind of perfume.-गात्रः N. of the god of love. -चयः a heap of ashes.

तूलम् frost, snow.

a shower of dust.

a number of villages. -प्रियः an epithet of Śiva. -भूत a. dead.-मेहः a sort of gravel. -रोगः a kind of disease; cf. भस्माग्नि. -लेपनम् smearing the body with ashes. -विधिः any rite performed with ashes. -वेधकः camphor.-शर्करः (probably) potash. -शायिन् m. N. of Śiva.-सूत-करणम् calcining of quicksilver. -स्नानम् purification by ashes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मन् mfn. chewing , devouring , consuming , pulverizing RV. v , 19 , 5 ; x , 115 , 2

भस्मन् n. (also pl. )" what is pulverized a or calcined by fire " , ashes AV. etc. ( युष्माभिर् भस्म भक्षयितव्यम्, " you shall have ashes to eat " i.e. " you shall get nothing " Hit. ; 649399 मनि-हुत. mfn. " sacrificed in -aashes " i.e. " useless " Pa1n2. 2-1 , 47 Sch. )

भस्मन् n. sacred ashes (smeared on the body ; See. भस्म-धारण).

भस्मन् etc. See. above.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मन् न.
अध्वर्यु द्वारा संगृहीत एवं मनुष्य की आकृति में ढाली गई (चित) अन्तिम संस्कार किये गये शरीर की राख, भा.पि.मे. 1.9.12। भ 326

"https://sa.wiktionary.org/w/index.php?title=भस्मन्&oldid=479698" इत्यस्माद् प्रतिप्राप्तम्