भा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भा, ल ष दीप्तौ । इति कविकल्पद्रुमः ॥ (अदा०- पर०-अक०-अनिट् ।) ल, भाति । ष, भा । इति दुर्गादासः ॥

भा, स्त्री, (भा दीप्तौ + “षीद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।) प्रभा । दीप्तिः । इत्यमरः । १ । ४ । ३४ ॥ (यथा, वाजसनेय- संहितायाम् । ३० । १२ । “भायै दार्व्वाहारमिति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भा स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।5

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भा¦ दीप्तौ अदा॰ पर॰ अक॰ अनिट्। भाति अभासीत् बभौ। प्रति + बुद्धिप्राखर्य्ये। वि + अति + मिथोभासने--आ॰। दीप्तिश्चतैजसपदार्थावयवभेदः प्रकाशश्च। स च ज्ञाने विषयतयाप्रकाशः षित्। भावे अङ्। भा

भा¦ स्त्री भा--अङ् टाप्। दीप्तौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भा¦ r. 2nd cl. (-भाति)
1. To shine, to be luminous, splendid or beauti- ful.
2. To be pleased.
3. To be angry.
4. To below.
5. To be, to exist. With आङ् To flash. With प्र or वि To shine brightly.

भा¦ f. (भा)
1. Light.
2. Beauty.
3. The shadow of a gnomon. m. (-भाः) The sun. E. भा to shine, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भा [bhā], 2 P. (भाति, भात; caus. भापयति-ते; desid. बिभासति)

To shine, be bright or splendid, be luminous; पङ्कैर्विना सरो भाति सदः खलजनैर्विना । कटुवर्णैर्विना काव्यं मानसं विषयैर्विना Bv.1.116; समतीत्य भाति जगती जगती Ki.5.2; R.3.18; भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने Udb.

To seem, appear; बुभुक्षितं न प्रति भाति किंचित् Mbh.

To be, exist.

To be pleased.

To show oneself.

To blow; [the following verse gives different meanings of the verb; -बभौ मरुत्वान् विकृतः स-मुद्रो (to shine) बभौ मरुत्वान् विकृतः स-मुद्रः । (to be pleased) -बभौ मरुत्वान् विकृतः समुद्रो (to be) बभौ मरुत्वान् विकृतः स मुद्रः ॥ (to blow). Bk.1.19].

भा [bhā], [भा-अङ् टाप्]

Light, splendour, lustre, beauty; तत्र ताराधिपस्याभा ताराणां भा तथैव च । तयोराभरणाभा च ज्वलिता द्यामभासयत् ॥ Rām.6.75.51; तावद् भा भारवेर्भाति यावन्माघस्य नोदयः Udb.

A shadow, reflection.

Likeness, resemblance.

The shadow of a gnomon. -Comp. -कु(कू)टः a species of fish. -कोशः, -षः the sun.-गणः the whole group of constellations; करालदंष्ट्राभिरुदस्त- भागणम् Bhāg.4.5.11. -निकरः a mass of light, collection of rays. -नेमिः the sun. -मण्डलम् a halo of light. -रूपः the soul. (-पम्) Brahman. -वनम् a mass of rays or light.

भाम् [bhām], 1 Ā. (भामते) To be angry; (also 1 P. according to L. D. B.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भा f. ( आ)light or a beam of -llight , lustre , splendour MBh. Hariv. Var. etc. (See. 2. भा)

भा f. the shadow of a gnomon Su1ryas.

भा f. appearance , resemblance , likeness( ifc. ; See. अग्नि-भ, गुड-भा, तन्तुभ)

भा cl.2 P. ( Dha1tup. xxiv , 43 ) भाति( pr. p. भात्f. भान्तीor भातीVop. ; Pot. भायात्TBr. ; pl. बभौMn. MBh. etc. ; aor. अभासीत्Gr. Bhat2t2. ; fut. भास्यतिBr. etc. ) , to shine , be bright or luminous RV. etc. ; to shine forth , appear , show one's self ib. ; to be splendid or beautiful or eminent MBh. Ka1v. etc. (with न, to cut a poor figure Katha1s. ); to appear as , seem , look like , pass for( nom. with or without इवadv. in वत्) MBh. Ka1v. etc. ; to be , exist W. ; to show , exhibit , manifest Bhat2t2. ( v.l. ): Pass. भायते, impers , radiance is put forth by( instr. ) Bhat2t2. : Caus. भापयते; aor. अबीभपत्Gr. : Desid. बिभासतिib. : Intens. बाभायते, बाभेति, बाभातिib. [ cf. भन्, भाष्, भास्; Gk. ? Lat. fa1ri etc. ; Germ. Bann ; Eng. ban.]

भा f. ( nom. prob. भास्)light , brightness , splendour etc. (See. f. of 4. भ) VS. S3Br.

भा m. the sun L. (See. 2. भास्).

"https://sa.wiktionary.org/w/index.php?title=भा&oldid=503209" इत्यस्माद् प्रतिप्राप्तम्