भागिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिकम्, त्रि, (भाग + “भागाद्यच्च ।” ५ । १ । ४९ । इति पक्षे ठन् ।) वृद्ध्यर्थदत्तमुद्रादि । सुदी टाका इत्यादि भाषा । यथा । भागो वृद्ध्यादि- रस्मिन् दीयते भाम्यं भागिकं शतम् । भाग्या भागिका विंशतिः । इति सिद्धान्तकौमुदी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिक¦ mf. (-कः-की-कं)
1. Bearing interest, subject to a deduction for interest.
2. Having a part.
3. Relating to a part.
4. Fractional. E. भाग a part and ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिक [bhāgika], a.

Relating to a part.

Forming a part.

Fractional.

Bearing interest; (भागिकं शतम् 'one part in a hundred', i. e. one per cent; so भागिका विंशतिः &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिक mf( आ)n. relating to a part , forming one part Sus3r. (with शतn. one part in a hundred i.e. one percent. ; with विंशतिf. five percent. Pa1n2. 5-1 , 49 Sch. )

भागिक m. N. of a man Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=भागिक&oldid=503212" इत्यस्माद् प्रतिप्राप्तम्