भागिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनी f. a co-heiress ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनी स्त्री.
(वि.) (भज् + अण् + इन् + ङीप्) (एक देवता) जिसे आहुति में हिस्सा मिलता है, मा.श्रौ.सू. 3.1.3० (प्रायश्चित्त)।

"https://sa.wiktionary.org/w/index.php?title=भागिनी&oldid=479700" इत्यस्माद् प्रतिप्राप्तम्