भाङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाङ्ग [bhāṅga], a. (-ङ्गी f.) [भङ्गाया इदम् अण्] Made of hemp, hempen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाङ्ग mf( ई)n. (fr. भङ्गा)hempen , made or consisting of hemp Kaus3.

भाङ्ग n. ( scil. क्षेत्र)a field of hemp Gal.

"https://sa.wiktionary.org/w/index.php?title=भाङ्ग&oldid=294643" इत्यस्माद् प्रतिप्राप्तम्